한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोगस्य प्रवर्धनार्थं महत्त्वपूर्णशक्तिरूपेण सांस्कृतिकपर्यटन-उद्योगः, पुरातनवस्तूनाम् नूतनानां वस्तूनाम् व्यापारः च एकः मार्गः अस्ति यस्य अन्वेषणं शाण्डोङ्गः सक्रियरूपेण करोति "वायुयुक्तस्थानेषु" जीवनस्य मन्दगतिम् अनुभवितुं आरभ्य ज़िबोनगरे "धूमस्य धूमस्य च" अनुभवं यावत्, शाण्डोङ्गप्रान्तस्य विभिन्नस्थानेषु स्वजादू दर्शिता, "प्रवाहस्य" अन्वेषणस्य "धारणस्य" परिवर्तनस्य च प्रभावी प्रयासाः कृताः तेषु अमूर्तसांस्कृतिकविरासतां सांस्कृतिकविरासतां अद्वितीयप्रतीकरूपेण पर्यटनविपण्ये अपि नूतनजीवनशक्तिं प्रविशति ।
अस्मिन् वर्षे जिनान्-नगरस्य बैहुआझौ ऐतिहासिक-सांस्कृतिक-जिल्हे अमूर्त-सांस्कृतिक-विरासत-बाजारः ग्राहकानाम् स्वागतार्थं स्वस्य द्वाराणि उद्घाटितवान् किङ्ग्डाओ-नगरस्य नौकास्थानके दीर्घाः पङ्क्तयः, पर्यटकाः च "समुद्रस्य अनुभवं कुर्वन्ति "उज्ज्वलचन्द्रस्य" प्राचीनः आधुनिकः च अनुनादः; ज़िबो-नगरस्य लिउली-कार्यशालायां श्रमिकाः लिउली-शशकस्य सांस्कृतिककार्यं कर्तुं त्वरितम् आगतवन्तः, येन सांस्कृतिकपर्यटनक्षेत्रे शाण्डोङ्गस्य अद्वितीयं आकर्षणं अपि दर्शितम्
तस्मिन् एव काले शाण्डोङ्गः गृहोपकरणानाम् कृते व्यापार-अनुदानस्य नूतनं दौरं सक्रियरूपेण प्रवर्धयति, नीति-तापनेन सह प्रमुख-उपकरण-ब्राण्ड्-स्वामित्वयुक्ताः भण्डाराः जनसङ्ख्यायुक्ताः सन्ति, नागरिकानां उपभोगस्य उत्साहः च वर्धमानः अस्ति प्रथमदिने नगरेण १.८७५ मिलियन युआन् अनुदानं त्यक्तम्, येन गृहसाधनविक्रयः १०.२२ मिलियन युआन् अधिकं यावत् अभवत्, यत् आर्थिकविकासस्य प्रवर्धनार्थं शाण्डोङ्ग-सर्वकारस्य दृढनिश्चयं विश्वासं च प्रतिबिम्बयति
तदतिरिक्तं शाण्डोङ्ग-नगरेण राष्ट्रिय-अर्थव्यवस्थायाः पुनर्प्राप्त्यर्थं योगदानं दातुं "पुराणवस्तूनाम् स्थाने नूतनानां वस्तूनाम्" सम्बद्धा कार्यान्वयनयोजना अपि प्रवर्तिता अस्ति नीतिसमर्थनात् आरभ्य, नूतनानां उत्पादानाम् उपभोगस्य उन्नयनपर्यन्तं, शाण्डोङ्गः सक्रियरूपेण नूतनानां विकासदिशानां अन्वेषणं कुर्वन् अस्ति तथा च चीनस्य अर्थव्यवस्थायाः निरन्तरस्थिरवृद्ध्यर्थं प्रयत्नाः कुर्वन् अस्ति।
परन्तु विकासस्य अनुसरणं कुर्वन्तः अस्माभिः खाद्यसुरक्षायाः, कृषकहितस्य च विषये अपि ध्यानं दातव्यम् । शाण्डोङ्ग-नगरे कृषिवैज्ञानिक-प्रौद्योगिकी-नवाचारं अधिकं सुदृढं कर्तुं आवश्यकता वर्तते तथा च कृषकाणां उत्पादनं अधिकं कुशलं कर्तुं अधिकं प्रतिफलं प्राप्तुं च अधिकं उन्नतं तकनीकीसमर्थनं प्रदातुं आवश्यकता वर्तते। तस्मिन् एव काले खाद्यसुरक्षायाः प्रभावीरूपेण गारण्टी भवति इति सुनिश्चित्य शाण्डोङ्ग-नगरस्य कृषिप्रबन्धनव्यवस्थायां अधिकं सुधारस्य आवश्यकता वर्तते ।