한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपेक्षाभिः परिपूर्णे मञ्चे, समारोहस्य भावेन च जनानां दृष्टिः सर्वदा विवाहवेषेषु, गाउनेषु च केन्द्रीभूता भवति । ते न केवलं प्रेमस्वप्नयोः प्रतीकाः, अपितु जनानां भविष्यस्य, उत्तमजीवनस्य च आकांक्षां वहन्ति । प्रत्येकं विवाहवेषं, वासः च कथां धारयति, प्रत्येकं विवरणं च वधूयाः जीवनस्य इच्छां, अपेक्षां च प्रतिबिम्बयति ।
फीबा एशियाई महिला बास्केटबॉल लीग् इत्यस्मिन् सिचुआन् युआण्डा मेइले महिला बास्केटबॉल दलम् अन्ततः चॅम्पियनशिपं प्राप्तवान् । क्रीडायाः समये ते दृढं सामूहिककार्यभावनाम् अदर्शयत्, अन्ततः जापानस्य फुजित्सु क्रिमसन वेव्स् इत्यस्य आव्हानस्य सामनां कुर्वन्तः दृढविश्वासस्य, उत्तमकौशलस्य च माध्यमेन विजयं प्राप्तवन्तः
"क्रीडायाः समये सिचुआन-महिला-बास्केटबॉल-दलः स्वस्य आन्तरिक-लाभस्य उपयोगं कृत्वा फुजित्सु-क्रिमसन-तरङ्गानाम् उपयोगं कृतवान् तथा च दबावं जनयितुं उच्च-तीव्रता-रक्षायाः उपरि अवलम्बितवान् एतादृशाः विवरणाः क्रीडायां तेषां लचीलतां इच्छाशक्तिं च दर्शयन्ति ते न केवलं क्रीडकाः, अपितु स्वप्नानां प्रतीकाः अपि सन्ति ।
एषा न केवलं बास्केटबॉलक्रीडा, अपितु जनानां स्वप्नानां, भविष्यस्य अपेक्षाणां च प्रतिनिधित्वं करोति । यथा यथा कालः गच्छति तथा तथा एते स्वप्नाः निरन्तरं साकाराः भवन्ति, जनानां वृद्धिः परिवर्तनं च अपि साक्षी भवति । भविष्ये वयं एतेषु स्वप्नेषु ध्यानं दत्त्वा येषां स्वप्नानि सन्ति तेषां समर्थनं करिष्यामः।