한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः विवाहदिने वधूः किं धारयन्ति इति प्रतीकं न केवलं एकप्रकारस्य वस्त्रस्य, अपितु समारोहस्य प्रेमस्य च प्रतीकम् अस्ति । प्रेमकामं, भविष्यस्य आकांक्षां, उत्तमजीवनस्य आकांक्षां च वहति । औपचारिकव्यापार-अवसरात् आरभ्य रोमान्टिक-अवकाश-पार्टिषु यावत्, भवन्तः स्वस्य व्यक्तिगतशैलीं प्रतिबिम्बयितुं योग्यं वेषं ज्ञातुं शक्नुवन्ति। विवाहवेषः वा गाउनः वा, ते महिलानां आत्मविश्वासस्य सौन्दर्यस्य च महत्त्वपूर्णः भागः भवन्ति, प्रत्येकं क्षणं स्पार्ल्, लालित्यस्य च स्पर्शं योजयन्ति।
तथापि सिद्धिं आत्मव्यञ्जनं च अनुसृत्य वयं दबावस्य, आव्हानानां च सामनां कुर्मः । महिलानां कृते विवाहवेषस्य, वेषस्य च चयनं केवलं अलङ्कारः एव नास्ति, अत्र अवसरः, शैली, व्यक्तिगतप्राथमिकता इत्यादयः विविधाः कारकाः विचारणीयाः । एतेन न केवलं महिलानां सौन्दर्यक्षमता, चयनक्षमता च परीक्षिता भवति, अपितु तेषां आन्तरिक आवश्यकतानां विषये गभीरं चिन्तनं, स्वस्य कृते अभिव्यक्तिस्य उपयुक्ततमं मार्गं अन्वेष्टुं च आवश्यकम् अस्ति
प्रतीकरूपेण विवाहवेषाः, वेषाः च कालस्य प्रभावस्य सम्मुखीभवन्ति सामाजिकपरिवर्तनानि च क्रमेण पारम्परिकार्थेषु परिवर्तनं न्यूनीभवति, नूतनाः संस्कृतिः, प्रवृत्तिः च निरन्तरं उद्भवति। एतेन न केवलं डिजाइनर-निर्मातृणां प्रेरणा-सृजनशीलतायाः परीक्षणं भवति, अपितु महिलानां कृते भिन्न-भिन्न-अवसरेषु भिन्न-भिन्न-शैल्याः, स्वभाव-प्रदर्शनस्य च आवश्यकता भवति, येन तेषां अभिव्यक्तिः उत्तमरीत्या भवति, भिन्न-भिन्न-समूहेषु एकीकृत्य च भवति
कालस्य विकासेन सह महिलानां सामाजिकस्थितिः मूल्यानि च निरन्तरं परिवर्तन्ते विवाहवेषाः, गाउनानि च केवलं सामाजिकसौन्दर्यमानकानां पूर्तये न सन्ति। अधिकाधिकाः महिलाः चिन्तयितुं आरभन्ते यत् ते कथं स्वस्य उत्तमजीवनस्य अन्वेषणं, स्वतन्त्रतायाः स्वातन्त्र्यस्य च इच्छां, भविष्यस्य दृष्टिः च स्ववस्त्रद्वारा व्यक्तं कर्तुम् इच्छन्ति इति
कीवर्ड्स : १.【विवाहस्य पोशाकः, पोशाकः】