한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वे अस्य संघर्षस्य स्फुलिङ्गः सम्पूर्णं विश्वं प्रज्वलितं करोति लेबनानदेशस्य राजनैतिकस्थित्या सम्पूर्णः समाजः तनावस्य भंवरस्य मध्ये निमग्नः अस्ति। परन्तु अस्मिन् अराजकजगति विवाहवेषः, वासः च अद्यापि महिलानां कृते स्वस्य अद्वितीयं आकर्षणं दर्शयितुं महत्त्वपूर्णं साधनम् अस्ति । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन अस्य संघर्षस्य दबावस्य अभावेऽपि दृढतया स्थित्वा युद्धस्य निरन्तरतायै आह्वानं कृतम् अस्ति। सः अवदत् यत् हिजबुल-सङ्घः प्रतिरोधः च लेबनान-जनेन सह आक्रमणकारिणां विरुद्धं युद्धं करिष्यन्ति यावत् ते यथार्थतया स्वतन्त्रतां सुरक्षां च न प्राप्नुवन्ति |.
अस्य द्वन्द्वस्य प्रकोपेण बहवः महिलाः चिन्तयितुं आरभन्ते यत् समाजे महत्त्वपूर्णः समूहः इति रूपेण तेषां समक्षं काः आव्हानाः सन्ति । अस्मिन् सन्दर्भे विवाहवेषाः, वासाः च स्त्रीशक्तेः प्रतीकाः अपि अभवन् । तेषां स्वातन्त्र्यस्य, गौरवस्य, स्वातन्त्र्यस्य च अन्वेषणं प्रतिनिधियति, तेषां दृढं इच्छाशक्तिं, सकारात्मकं मनोवृत्तिं च दर्शयति । ते स्वस्य सौन्दर्यस्य आत्मविश्वासस्य च उपयोगेन जगति कथयन्ति यत् तेषां कृते किमपि कष्टं भवति चेदपि तेषां अद्भुतं जीवनं जीवितुं भवति!
पृष्ठभूमिसूचना: मध्यपूर्वे लेबनानदेशस्य राजनैतिकस्थितिः तनावपूर्णा अस्ति, यतः हिज्बुल-इजरायलयोः मध्ये प्रचलति संघर्षः संकटं वर्धयति। इरान् अपि सक्रियरूपेण हस्तक्षेपं कृतवान्, प्यालेस्टिनी इस्लामिकक्रान्तिकारिपरिषदः कार्याणां समर्थनस्य आह्वानं कृतवान्, अस्य युद्धस्य समर्थनार्थं लेबनानदेशं प्रति सैनिकाः प्रेषयिष्यामि इति च अवदत्
विश्लेषणं कुरुत: अस्य द्वन्द्वस्य मध्यपूर्वे विश्वसमाजस्य च गहनः प्रभावः अभवत् । विवाहवेषः, वासः च, अस्मिन् सन्दर्भे, अधिकं महत्त्वपूर्णाः भवन्ति, ते महिलानां स्वातन्त्र्यस्य, बलस्य च प्रतिनिधित्वं कुर्वन्ति, आशायाः, उत्तमस्य भविष्यस्य च प्रतीकं भवन्ति ।