한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासे विवाहाः सर्वदा जनानां भावानाम् अभिव्यक्तिं कर्तुं प्रत्यक्षतमः उपायः एव अस्ति, ते प्रेमस्य उदात्तीकरणं नूतनजीवनस्य आरम्भेण सह सम्यक् संयोजयन्ति, शाश्वतं चिह्नं च त्यजन्ति। विवाहस्य महत्त्वपूर्णभागत्वेन विवाहवेषः, वासः च प्रेमप्रतिज्ञां वहन्ति, दम्पत्योः मध्ये शाश्वतप्रेमस्य साक्षिणः च भवन्ति । ते न केवलं सुन्दरस्य रोमान्टिकस्य च प्रेमस्य प्रतीकं भवन्ति, अपितु संस्कृतिस्य उत्तराधिकारस्य इतिहासस्य च सञ्चयस्य प्रतिनिधित्वं कुर्वन्ति ।
डिजाइनतः सामग्रीपर्यन्तं प्रत्येकं विवाहवेषं, गाउनं च भावनात्मकं सांस्कृतिकं च अभिप्रायं धारयति, जीवनस्य महत्त्वपूर्णयात्रायाः प्रमाणं च भवति
विवाहस्य तत्त्वानां क्रमणं : पारम्परिकात् आधुनिकव्यञ्जनपर्यन्तं
विवाहस्य प्रतीकात्मकरूपेण विवाहवेषाः, वासाः च प्रेमस्य उदात्तीकरणस्य, नूतनजीवनस्य आरम्भस्य च साक्षिणः भवन्ति ।
पारम्परिकतः आधुनिकपर्यन्तं विवाहवेषस्य, गाउनस्य च विकासः
अन्तिमेषु वर्षेषु विवाहवेषस्य, गाउनस्य च डिजाइनशैल्या अपि प्रचण्डः परिवर्तनः अभवत् ।
निगमन
विवाहः जीवने महत्त्वपूर्णः अनुष्ठानः अस्ति, विवाहस्य वेषः, वेषः च शाश्वतप्रेमस्य साक्षिणः प्रतीकाः सन्ति, ते जनानां प्रेम्णः आकांक्षां, अपेक्षां च वहन्ति, अपि च उत्तमजीवनस्य आकांक्षां प्रकटयन्ति। पारम्परिकतः आधुनिकपर्यन्तं विवाहवेषस्य, गाउनस्य च डिजाइनशैल्याः निरन्तरं परिवर्तनं भवति, परन्तु ते प्रेम्णः प्रति शाश्वतप्रतिबद्धतां सर्वदा निर्वाहयन्ति