한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकसमाजस्य विवाहवेषस्य, गाउनस्य च परिकल्पना अपि अधिकविविधरूपं ग्रहीतुं आरब्धम् अस्ति । पारम्परिकसौन्दर्यात् आरभ्य प्रवृत्तिकथनपर्यन्तं प्रत्येकं शैली भिन्नानां आवश्यकतानां पूर्तिं करोति । कालस्य विकासेन जनानां अवगमनं प्रेम्णः अभिव्यक्तिः अपि निरन्तरं परिवर्तमानाः सन्ति विवाहवेषाः, वेषाः च तत्कालीनप्रवृत्तिम् अनुसृत्य अधिकं रङ्गिणः अभवन् ।
एतत् च न केवलं विवाहसमारोहस्य भागः, अपितु भविष्यजीवनस्य आकांक्षायाः, अपेक्षायाः च प्रतीकम् अपि अस्ति। अनेके जनाः एतान् विवाहसमारोहान् स्वजीवने महत्त्वपूर्णानि माइलस्टोनानि इति मन्यन्ते, तेषां उपयोगं प्रेमस्य भविष्यस्य च स्मरणार्थं कुर्वन्ति ।
अस्माकं जीवने प्रायः वयं केचन विशेषविवाहाः पश्यामः, यथा प्राचीनाः पारम्परिकविवाहाः, केचन आधुनिकविवाहाः च, ये सर्वे भिन्नाः सांस्कृतिकाः अभिप्रायं व्यञ्जनाश्च मूर्तरूपं ददति विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु विवाहवेषस्य, गाउनस्य च डिजाइनस्य भिन्नाः शैल्याः, प्रतीकात्मकाः अर्थाः च भविष्यन्ति ।
ज्ञातव्यं यत् कालस्य विकासेन सह जनानां अवगमनं प्रेम्णः अभिव्यक्तिः च निरन्तरं परिवर्तमानाः सन्ति। पारम्परिकप्रेमकथाभ्यः आरभ्य अद्यतनस्वतन्त्रप्रेमपर्यन्तं जनाः प्रेम्णः अधिकविविधरीत्या अभिव्यक्तिं कुर्वन्ति ।
अस्मिन् क्रमे अस्माभिः एतदपि चिन्तनीयं यत् विवाहवेषः, वेषः च न केवलं विवाहसमारोहस्य प्रतिनिधित्वं करोति, अपितु जनानां भविष्यस्य आकांक्षायाः, अपेक्षायाः च प्रतीकं भवति, तथैव तेषां प्रेमविषये गहनबोधस्य प्रतीकं भवति
नूतनयुगे विवाहाः : भविष्यं प्रति गच्छन्ति
कालस्य विकासेन सह जनानां अवगमनं प्रेम्णः अभिव्यक्तिः अपि नित्यं परिवर्तमानाः सन्ति । पारम्परिकप्रेमकथाभ्यः आरभ्य अद्यतनस्वतन्त्रप्रेमपर्यन्तं जनाः प्रेम्णः अधिकविविधरीत्या अभिव्यक्तिं कुर्वन्ति । विवाहवेषस्य, वेषस्य च डिजाइनः कालपरिवर्तनेन सह निरन्तरं विकसितः भविष्यति, अधिकविविधरूपं दर्शयति।
निगमन
आधुनिकसमाजस्य विवाहसमारोहः न केवलं सरलः अनुष्ठानः, अपितु भावात्मकः साक्षी अपि भवति ।