한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु एमसीएन-उद्योगस्य प्रबलतया विकासः अभवत्, येन बहवः कम्पनयः भागं ग्रहीतुं आकृष्टाः, येन बृहत्-परिमाणं विपण्यवातावरणं निर्मितम् । परन्तु यथा यथा उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा प्रमुखाः एमसीएन-संस्थाः क्रमेण विशिष्टाः भवन्ति, महतीं भूमिकां च निर्वहन्ति । स्वस्य अद्वितीयलाभानां उपरि अवलम्ब्य ते सामग्रीनिर्माणे, व्यापारप्रतिरूपनवीनीकरणे, ब्राण्ड्सेवासु च अन्वेषणं निरन्तरं कुर्वन्ति, येन उद्योगे नूतनाः परिवर्तनाः आनयन्ति
एतेषां परिवर्तनानां पृष्ठतः एमसीएन-संस्थानां "सुवर्णयुगस्य" आगमनम् अस्ति । यथा यथा अन्तर्जालस्य आधारभूतसंरचना सुधरति, मानवसंसाधनं अधिकाधिकं प्रचुरं भवति, नीतिसमर्थनं च वर्धते तथा तथा एमसीएनसंस्थानां विकासेन सफलताप्रगतिः प्राप्तुं निश्चितम् अस्ति एताः संस्थाः सक्रियरूपेण स्वव्यापारव्याप्तेः विस्तारं कुर्वन्ति, नूतनव्यापारप्रतिमानानाम् अन्वेषणं कुर्वन्ति, ब्राण्ड्-समूहेभ्यः उत्तमसेवाः प्रदास्यन्ति, उद्योगविकासे च सहायतां कुर्वन्ति
शिरः mcn इत्यस्य उदयः
वस्तुतः एमसीएन संस्थाभिः विशिष्टस्तरैः विशिष्टविशेषताभिः च सह एकां श्रेणीसंरचना निर्मितवती अस्ति अग्रणीसंस्थाः क्रमेण स्वस्य अद्वितीयलाभानां कारणेन विपण्यां प्रबलस्थानं प्राप्तवन्तः। तेषां प्रशंसकवर्गः विशालः अस्ति तथा च तेषां प्रबलः प्रभावः अस्ति, येन ब्राण्ड्-समूहानां कृते महत् मूल्यं आनयति ।
एमसीएन-सङ्गठनानां मुख्यव्यापारमञ्चेषु अन्यतमः इति नाम्ना डौयिन् इत्यनेन स्वस्य विशालस्य उपयोक्तृसमूहस्य सक्रियसमुदायस्य वातावरणस्य च सह उद्योगस्य विकासे महत्त्वपूर्णा भूमिका अस्ति जिओहोङ्गशु इत्यनेन जीवनशैल्याः उपभोक्तृसिफारिशानां च क्षेत्रेषु अद्वितीयलाभानां कारणेन अनेके उपयोक्तारः आकर्षिताः, महती वृद्धिः च प्राप्ता कुआइशौ डुबन्तविपण्ये दृढक्षमता प्रदर्शितवती अस्ति तथा च उपयोक्तृसमूहानां कृते प्राधान्यमञ्चः अभवत् । बिलिबिली इत्यस्य जनानां विशिष्टसमूहेषु विशिष्टक्षेत्रेषु च अद्वितीयः प्रभावः अस्ति, येन उद्योगे नूतना जीवनशक्तिः आनयति ।
एतेषां प्रमुखानां एमसीएन-सङ्गठनानां उदयः सम्पूर्णस्य उद्योगस्य विकासदिशां अपि चालयति, एकस्मात् सामग्री-उष्मायन-यातायात-सञ्चालन-तर्कात् व्यापक-सेवा-प्रतिरूपं प्रति स्थानान्तरं कुर्वन्, ब्राण्ड्-भ्यः अधिक-पूर्ण-सेवाः प्रदातुं, उद्योग-विकासं च अधिकं प्रवर्धयति