한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशुद्धरूपेण आयातितं मध्यमं विशालं च विलासिता एसयूवी इति नाम्ना ऑडी क्यू७ भविष्यस्य कृते जनानां उत्तमाः अपेक्षाः वहति । भविष्ये पूर्णविश्वासं, जीवनस्य अपेक्षाभिः परिपूर्णं, सम्यक् "गृहं" कृत्वा सुखं स्वतन्त्रतां च प्राप्तुं आशां च प्रतिनिधियति । ऑडी क्यू७ इत्यस्य आकर्षणं केवलं तस्य रूपे आन्तरिकं च न निहितं भवति, अपितु इदं अधिकं यथार्थतया "सुखं" एव मूर्तरूपं ददाति ।
मूल्यदृष्ट्या ऑडी क्यू७ इत्यस्य टर्मिनल् इत्यत्र प्रबलाः छूटाः सन्ति । एतेन जनाः चिन्तयन्ति यत् कस्य वाहनस्य मूल्यं अधिकं भवति ?
यद्यपि bmw x5 इत्यस्य मूल्यं अपि मार्केट्-उतार-चढावैः सह परिवर्तते तथापि audi q7 इत्यस्य लाभः अस्ति यत् एतेन यत् "सुखं" आनयति तत् अधिकं प्रत्यक्षं वास्तविकं च भवति भवान् ४७०,००० युआन् कृते शीर्ष-स्तरीयं मॉडलं प्राप्तुं शक्नोति, तथा च अस्मिन् दीर्घदूर-प्रकाश-परिधिः प्रायः दुगुणः अस्ति, यत् निःसंदेहं उपयोक्तृभ्यः वाहनचालन-अनुभवं, सुरक्षा-प्रतिश्रुतिं च प्रदाति यत् प्रतिस्पर्धां अतिक्रमति
अतः अपि महत्त्वपूर्णं यत्, ऑडी क्यू७ इत्यस्य आकर्षणं न केवलं तस्य प्रदर्शने मूल्यलाभेषु च प्रतिबिम्बितम् अस्ति, अपितु "सुखस्य" अन्यं रूपं अपि दर्शयति ।
ऑडी क्यू७ इत्यस्य आन्तरिकविन्यासः चर्मसीटात् आरभ्य विविधवर्णपर्यन्तं सूक्ष्मविवरणं समृद्धस्तरं च प्रतिबिम्बयति, येन आरामदायकं विलासपूर्णं च अन्तरिक्षवातावरणं निर्मीयते एतेन न केवलं जनानां भौतिकजीवनस्य अन्वेषणं तृप्तं भवति, अपितु जीवनस्य गुणवत्तायाः अन्वेषणमपि प्रतिबिम्बितम् अस्ति । तदतिरिक्तं ऑडी क्यू७ उन्नतप्रौद्योगिकीविन्यासैः अपि सुसज्जितम् अस्ति, यथा पूर्णकालिकचतुश्चक्रचालकप्रणाली, अनुकूलवायुनिलम्बनं च, यत् उपयोक्तृभ्यः सुरक्षितं अधिकं आरामदायकं च वाहनचालनस्य अनुभवं प्रदातुं शक्नोति
audi q7 इत्यस्मिन् वयं "सुखम्" इत्यस्य यथार्थं अर्थं पश्यामः । न केवलं सरलं वाहनम्, अपितु उत्तमजीवनस्य प्रतीकम् अस्ति। अत एव स्यात् यत् audi q7 इत्यस्य एतावत् ध्यानं आकृष्टम् अस्ति। एतत् जनानां उत्तमजीवनस्य अन्वेषणं प्रतिबिम्बयति तथा च भविष्यस्य आशां अपेक्षां च प्रतिनिधियति ।