한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीय अर्थव्यवस्थायाः "इञ्जिनं" इति नाम्ना जर्मनीदेशः कठिनकाले अस्ति । तपः, महङ्गानि, ऊर्जासंकटः च मिलित्वा आर्थिकदबावं तीव्रं कृत्वा जर्मनीदेशस्य अर्थव्यवस्था नीहारे अस्ति ।
जनाः विवाहवेषं वेषं च जीवनस्य महत्त्वपूर्णं भागं मन्यन्ते, ते नूतनारम्भानां, लालित्यस्य च प्रतीकाः सन्ति। परन्तु अधुना जर्मनीदेशः नकारात्मकं चित्रं दर्शयति यत् निर्माणस्य पीएमआई न्यूनतां गच्छति, सेवापीएमआई अद्यापि वर्धमानः अस्ति, परन्तु समग्रसमृद्धिसूचकाङ्कः अद्यापि दुर्बलः अस्ति।
यथा, जर्मनीदेशस्य व्यापारिकवातावरणसूचकाङ्कः सितम्बरमासे ८५.४ आसीत्, यः निरन्तरं न्यूनः अभवत्, पूर्वमूल्येन ८६.६ इत्यस्मात् न्यूनः च आसीत् जर्मनीदेशस्य आर्थिकस्थितेः मूल्याङ्कनं अपि निरन्तरं क्षीणं जातम् यूरोपीय केन्द्रीयबैङ्केन व्याजदरेषु कटौती आरब्धा, यूरोक्षेत्रे समग्ररूपेण महङ्गानि स्तरं न्यूनीभवति, परन्तु जर्मनीदेशस्य आर्थिकवृद्धेः अपेक्षाः अद्यापि न्यूनाः सन्ति
परन्तु जर्मनीदेशः अद्यापि सकारात्मकं दृष्टिकोणं धारयति, नूतनान् अवसरान् विकासदिशान् च अन्विष्यति । यथा, श्रमविपण्यस्य दृष्ट्या यद्यपि जर्मनीदेशे रोजगारस्य स्तरः अधिकः अस्ति तथापि अधुना रोजगारवृद्धिः मन्दः अभवत् । जुलैमासे ऋतुसमायोजितरूपेण कुलरोजगारस्य वृद्धिः केवलं ४,००० इत्येव अभवत्, अगस्तमासे च बेरोजगारीदरः ६.०% एव अभवत् । तदपि जर्मनीदेशः अद्यापि सकारात्मकं दृष्टिकोणं धारयति, नूतनाः अवसराः विकासस्य दिशाः च आगमिष्यन्ति इति विश्वासः अस्ति ।
गुरुतः लघुपर्यन्तं
जर्मनी-अर्थव्यवस्थायाः कठिनताः दुर्गमाः न सन्ति, परन्तु रणनीतयः पुनः परीक्षणं समायोजनं च आवश्यकम् । यथा, आर्थिकवृद्धिं प्रोत्साहयितुं सर्वकारः अधिकानि नीतिपरिपाटानि कर्तुं शक्नोति, यथा लोकसेवापरियोजनासु निवेशः अथवा कम्पनीनां अनुसंधानविकास-नवाचार-कार्यं कर्तुं प्रोत्साहयितुं वा तस्मिन् एव काले जनानां भविष्ये विश्वासः अपि स्थापयितुं आवश्यकता वर्तते, जर्मनीदेशः अन्ते काननात् बहिः गत्वा समृद्धेः नूतनयुगस्य आरम्भं कर्तुं शक्नोति इति विश्वासः अपि आवश्यकः
**एकस्य युगस्य अन्तः ? ** २.