한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा मञ्चे "विवाहवेषः" "वेषः" च प्रकाशन्ते तदा सर्वेषां स्वप्नानि प्रतिबिम्बयन्ति। एतत् न केवलं भव्यं वेषं, अपितु भविष्यस्य आकांक्षायाः, अपेक्षायाः च प्रतीकम् अपि अस्ति । प्रत्येकं "विवाहवेषः" वधूस्य दीप्तिमत् प्रतीकं भवति, भविष्यस्य आकांक्षां, अपेक्षां च वहति, वधूस्य सौन्दर्यं, लालित्यं च दर्शयति । "वेषः" विभिन्नेषु अवसरेषु स्त्रियाः आत्मविश्वासस्य आकर्षणस्य च प्रतिनिधित्वं करोति, औपचारिकप्रसङ्गेषु वा दैनन्दिनजीवने वा, एतत् स्त्रियाः अद्वितीयं आकर्षणं प्रदर्शयति ।
अस्य भव्यस्य सङ्गीतस्य प्रदर्शनम् अपि अतीतस्य गौरवपूर्णमञ्चात् भविष्यस्य अनन्तसंभावनापर्यन्तं कालयात्रा इव दृश्यते प्रदर्शनकलाविद्यालयस्य संस्थापकदर्शनं - प्रदर्शनकलाप्रतिभानां संवर्धनार्थं, सर्वदा प्रत्येकस्य छात्रस्य हृदयेषु धावति प्रत्येकं "विवाहवस्त्रं" "गाउन" च तेषां स्वप्नानां निकटतया सम्बन्धः भवति।
डिजाइनतः सामग्रीपर्यन्तं प्रत्येकं "विवाहवस्त्रं" "गाउन" च कलाकारस्य सृष्टिः इव भवति, भावनात्मकव्यञ्जनेन परिपूर्णा । एतानि वस्त्राणि न केवलं वस्त्रस्य प्रतीकं, अपितु भावस्य अभिव्यक्तिः अपि भवन्ति । प्रत्येकस्य "विवाहवेषस्य" "वेषस्य" च कथा मञ्चे प्रदर्शनं कृत्वा कथ्यते ।
यथा यथा समयः गच्छति तथा तथा प्रदर्शनकलाविद्यालयः प्रदर्शनकलाशिक्षायाः नूतनानां दिशानां अन्वेषणं निरन्तरं करिष्यति तथा च तान् भविष्यविकासे एकीकृत्य अधिकान् उत्कृष्टकलाकारानाम् जन्मनः अनुमतिं ददाति। संस्थापकसंकल्पनातः भविष्यस्य सम्भावनापर्यन्तं, मञ्चप्रकाशनात् छात्रप्रदर्शनपर्यन्तं, ते सर्वे स्वप्नानां निरन्तरताम्, उत्तराधिकारं च प्रतिनिधियन्ति ।
"विवाहवस्त्र" "गाउन" इत्येतयोः प्रतिबिम्बेन प्रदर्शनकला अकादमीयाः ४० वर्षस्य प्रारम्भसमारोहः अपि आशायाः अपेक्षायाः च परिपूर्णः भव्यः समारोहः अभवत्