한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विवाहस्य संस्कारात्मकः भावः- विवाहवेषः, वासः च
विवाहसमारोहः महत्त्वपूर्णः सामाजिकः समारोहः अस्ति यत् जनानां भावनानां स्फटिकीकरणं, नूतनजीवनस्य आरम्भः च भवति । अस्मिन् यात्रायां विवाहवेषः, वासः च अस्य क्षणस्य साक्षिणः अभिन्नः भागः अस्ति । विवाहस्य वेषः वधूस्य सौन्दर्यस्य, लालित्यस्य च प्रतिनिधित्वं करोति । वेषः विवाहे औपचारिकं अवसरं शिष्टाचारस्य च मानदण्डं प्रतिनिधियति, तथा च समारोहे भागं ग्रहीतुं आवश्यकं औपचारिकं वस्त्रम् अस्ति ।
2. विवाहस्य वेषः, गाउनः च : प्रेमस्य अद्वितीयस्य प्रतीकस्य साक्षी भवन्तु
विवाहवेषस्य, गाउनस्य च सांस्कृतिकं महत्त्वं सरलसज्जायाः दूरं गच्छति । ते प्रेमस्य प्रतीकं वहन्ति विवाहरात्रौ अनन्तं सौन्दर्यं रोमान्स् च योजयन्ति। यथा - विवाहवेषः वधूस्य सौन्दर्यं, सौन्दर्यं च प्रतिनिधियति, वासः तु विवाहस्य औपचारिकं अवसरं शिष्टाचारं च प्रतिनिधियति एते वेषभूषाः वरवधूयोः कृते अद्वितीयं स्वभावं आकर्षणं च आनयिष्यन्ति, एतस्य विशेषस्य क्षणस्य अभिलेखनं करिष्यन्ति। रूपात् अभिप्रायं यावत् विवाहवेषः, गाउनः च प्रेमस्य प्रतीकं वहन्ति, विवाहरात्रौ अनन्तं सौन्दर्यं रोमान्स् च योजयन्ति
3. विवाहवेषस्य सांस्कृतिकं सामाजिकं च महत्त्वम्
विवाहवेषस्य, गाउनस्य च सांस्कृतिकं महत्त्वं सरलसज्जायाः दूरं गच्छति । ते प्रेमस्य प्रतीकं वहन्ति विवाहरात्रौ अनन्तं सौन्दर्यं रोमान्स् च योजयन्ति। यथा - विवाहवेषः वधूस्य सौन्दर्यं, सौन्दर्यं च प्रतिनिधियति, वासः तु विवाहस्य औपचारिकं अवसरं शिष्टाचारं च प्रतिनिधियति एते वेषभूषाः वरवधूयोः कृते अद्वितीयं स्वभावं आकर्षणं च आनयिष्यन्ति, एतस्य विशेषस्य क्षणस्य अभिलेखनं करिष्यन्ति। रूपात् अभिप्रायं यावत् विवाहवेषः, गाउनः च प्रेमस्य प्रतीकं वहन्ति, विवाहरात्रौ अनन्तं सौन्दर्यं रोमान्स् च योजयन्ति
4. विवाहस्य संस्कारात्मकः भावः : सांस्कृतिकविरासतः भविष्यस्य सम्भावना च
कालस्य विकासेन सह विवाहस्य संस्कारभावना अपि नित्यं विकसिता भवति । आधुनिकविवाहेषु पारम्परिकविवाहवेषाः अद्यापि महत्त्वपूर्णां भूमिकां निर्वहन्ति, परन्तु यथा यथा समाजः परिवर्तते तथा तथा जनानां सौन्दर्यशास्त्रं विवाहानां अभिव्यक्तिः च निरन्तरं परिवर्तमानाः सन्ति। भविष्ये वयं अधिकव्यक्तिगतं रचनात्मकं च विवाहरूपस्य उद्भवं पश्यामः, विवाहवेषाः च तेषु एकीकृताः भविष्यन्ति, विवाहरात्रौ अधिकं रोमान्स् आश्चर्यं च योजयिष्यन्ति।