한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकसंस्कृतेः आकृष्टस्य रोमान्टिकवर्णात् आरभ्य आधुनिकसमाजस्य परिष्कारस्य भावपर्यन्तं विवाहवेषः, गाउनः च सर्वदा स्त्रियाः अनिवार्यः भागः आसीत् न केवलं विवाहस्य संस्कारात्मकं भावम्, सुखं च वहति, अपितु स्त्रियः दैनन्दिनजीवने आत्मविश्वासं, लालित्यं च ददाति । औपचारिक-अवसरस्य वेषः वा विवाह-वेषः वा, ते स्त्रियाः अद्वितीय-आकर्षणस्य प्रतीकाः सन्ति ।
"danger line" इति चलच्चित्रे एण्डी लौ इत्यस्य भूमिका तस्य अद्वितीयं आकर्षणं प्रतिबिम्बयति । "हाङ्गकाङ्ग-चलच्चित्रगुणवत्ता" इत्यस्य स्थितिनिर्धारणात् आरभ्य "आनन्ददायकं चलच्चित्रं" यावत् एतत् चलच्चित्रं कथं भङ्ग्य प्रेक्षकाणां ध्यानं आकर्षयिष्यति?
अस्य चलच्चित्रस्य कृते नाट्यगृहप्रबन्धकानां भविष्यवाणयः अपि अद्वितीयं दृष्टिकोणं मनोवृत्तिं च दर्शयन्ति । तेषां मतं यत् चलच्चित्रस्य अद्वितीयविधा, एक्शन-शूटिंग्-विधायाः सह मिलित्वा प्रेक्षकाणां मध्ये एतत् लोकप्रियं विकल्पं करिष्यति । तथा च एण्डी लौ इत्यस्य प्रचारः बहु उत्तमः अस्ति, तथा च हाङ्गकाङ्गस्य चलच्चित्रस्य गुणवत्तायाः सह, एतत् प्रकारं चलच्चित्रं राष्ट्रियदिवसस्य कार्यक्रमे अपि तुल्यकालिकरूपेण अद्वितीयम् अस्ति तथा च "झोउ चू इत्यस्य त्रयः दुष्टाः" तथा च "पुनर्जन्म" इति एवं कुर्वन् ।
चलचित्रस्य बक्स् आफिस पूर्वानुमानं चलच्चित्रस्य विषये जनानां अपेक्षाः अपि प्रतिबिम्बयति । "कास्ट् स्ट्रेंथ" तः "प्रचारप्रभाव" यावत्, नाट्यप्रबन्धकाः बहुआयामात् चलच्चित्रस्य मूल्याङ्कनं कृतवन्तः, तथा च "फीनिक्स थिएटर प्रबन्धकसूचकाङ्कस्य" माध्यमेन प्रेक्षकाणां कृते वास्तविकजीवनस्य अनुभवान् प्रदातुं देशे सर्वत्र बहवः प्रथमपङ्क्तिनाट्यकर्मचारिणः एकत्रितवन्तः तथा बहुमूल्यं सन्दर्भदत्तांशं, चलचित्रगृहप्रवृत्तीनां फलकं भवितुं प्रयतन्ते।