उत्पाद
हिमशैलस्य गीतम् : भूस्खलनस्य सुनामी च रोमाञ्चकारी कथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूस्खलनेन शान्तसमुद्रः भग्नः अभवत्, महती सुनामी च प्रवृत्ता । यथा यथा कालः गच्छति तथा तथा रहस्यपूर्णाः भूकम्पसंकेताः सम्पूर्णे विश्वे प्रसृताः, जनानां हृदयं कम्पयन्ति । फ़्योर्ड् इत्यस्य गहने एला ø इति निगरानीयस्थानकं तरङ्गानाम् ऊर्ध्वतां अभिलेखयति । ४ मीटर्, आश्चर्यजनकम्। समुद्रजलं तटरेखातः ८० मीटर् दूरं यावत् प्रसृतं, आपदायाः प्रभावः अनिवारणीयः आसीत् ।

डिक्सन-ध्वनि-नगरे जनाः एकां नाटकीयं घटनां दृष्टवन्तः, सा सरलः प्राकृतिकः आपदा न अपितु एकः शक्तिशाली, प्रतीकात्मकः च क्षणः आसीत् । न केवलं प्रकृतेः शक्तिं प्रकाशयति, अपितु मानवसभ्यतायाः प्रकृतेः च सूक्ष्मसम्बन्धं प्रकाशयति ।

भूस्खलनस्य सुनामीयाश्च अनन्तरं क्षणेषु विश्वस्य अत्यन्तं संवेदनशीलाः भूकम्पसंवेदकाः विचित्रं संकेतं ज्ञातवन्तः । रहस्यमयी भूकम्पतरङ्गः प्राचीनकथा इव काञ्चन अवर्णनीयशक्तिं प्रसारयति । हिमशैलानां मन्दप्रवाहस्य, प्राकृतिकपर्यावरणे मानवसभ्यतायाः अपरिवर्तनीयप्रभावस्य च प्रतीकं भवति ।

तथा च डिक्सन-फ्योर्ड्-नगरे भूस्खलनस्य सुनामी-प्रकोपस्य च अनन्तरमेव आर्कटिकतः अण्टार्कटिकपर्यन्तं विश्वे अत्यन्तं संवेदनशीलैः भूकम्पीय-संवेदकैः विचित्रं भूकम्पीय-तरङ्गं ज्ञातम् रहस्यपूर्णाः संकेताः प्राचीन-आख्यायिका इव काञ्चित् अवाच्यशक्तिं प्रसारयन्ति । हिमशैलानां मन्दप्रवाहस्य, प्राकृतिकपर्यावरणे मानवसभ्यतायाः अपरिवर्तनीयप्रभावस्य च प्रतीकं भवति ।

सारांशः - १.

अयं लेखः डिक्सन-ध्वनि-नगरे घटितस्य सुनामी-भूस्खलनस्य च कथां कथयति, प्राकृतिक-आपदानां यथार्थ-शक्तिं, मानव-सभ्यतायाः प्रकृतेः च सामञ्जस्यपूर्ण-सम्बन्धस्य अन्वेषणार्थं च एतस्य पृष्ठभूमिरूपेण उपयोगं करोति एतत् न केवलं प्राकृतिकविपदानां घटनायाः कथां कथयति, अपितु प्राकृतिकपर्यावरणे मानवसभ्यतायाः प्रभावस्य प्रतीकमपि अस्ति ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत