한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेवाउद्योगस्य आकर्षणं अवसराः च
वैश्विकरूपेण विकसितदेशेषु सामान्यतया सेवाउद्योगस्य दृढः आधारः अस्ति । ते उन्नतप्रौद्योगिक्याः सेवानां च उपयोगं कुर्वन्ति येन जनानां अधिकविकल्पाः सन्तुष्टिः च प्रदातुं अधिककुशलं सुविधाजनकं च सेवाप्रतिरूपं निर्माति। यथा, अमेरिकादेशे विशालः सेवा-उद्योगः अस्ति, तस्य "सेवा-उपभोगव्ययः" ५ खरब-अमेरिकन-डॉलर्-पर्यन्तं भवति, यत् चीन-देशस्य केवलं कतिपयानां शत-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां कृते दूरम् अधिकम् अस्ति एतेन ज्ञायते यत् आर्थिकवृद्ध्यर्थं जनानां जीवनस्तरस्य उन्नयनार्थं च सेवाउद्योगस्य महत्त्वपूर्णा भूमिका वर्तते।
“सेवा उपभोगव्ययः” इति दृष्ट्या चीनस्य अर्थव्यवस्थां दृष्ट्वा ।
चीनस्य सकलराष्ट्रीयउत्पादसंरचनायाः पश्चात् पश्यन् अन्तिमेषु वर्षेषु व्यापारे, निवेशे, दैनन्दिनावश्यकतासु इत्यादिषु पक्षेषु उपभोगस्य अनुपातः अमेरिकादेशस्य सदृशः अस्ति, परन्तु तत्र महत् भेदः अस्ति कारणं यत् सेवाउद्योगस्य उपभोगव्ययः आर्थिकवृद्ध्यर्थं जनानां जीवनस्तरस्य उन्नयनार्थं च अपर्याप्तः अस्ति। अतः सेवाउद्योगस्य विकासं कथं प्रवर्धयितुं शक्यते इति चीनस्य आर्थिकपरिवर्तनस्य उन्नयनस्य च साकारीकरणस्य कुञ्जी अस्ति।
सेवा-उद्योगस्य सारः : अन्येषां कृते धनं निर्मातुं अवकाशः आरामः च समयः
सेवा-उद्योगस्य मूलं अन्येभ्यः सेवां प्रदातुं तस्य पुरस्कारं च प्राप्तुं भवति । अवकाशकालः अन्येषां आयः, सेवा च । सेवाउद्योगस्य माध्यमेन सर्वे अधिकं प्रतिफलं, समृद्धतरं भौतिकजीवनं च प्राप्तुं शक्नुवन्ति ।
राष्ट्रीयनीतीनां मार्गदर्शकं प्रवर्धकं च भूमिका
"संरचनात्मकसुधारस्य" "जनजीविकायाः" च दृष्ट्या सेवा-उद्योगस्य विकासाय सर्वकारेण उपायाः करणीयाः । उदाहरणार्थं, अभिनवसेवापरियोजनानां समर्थनं वर्धयितुं सेवा-उद्योग-उद्यमान् प्रौद्योगिकी-उन्नयनं परिवर्तनं च उन्नयनं च कर्तुं प्रोत्साहयितुं आवश्यकं भवति, तत्सह, सामाजिकसुरक्षासुधारं कृत्वा सेवा-उद्योगाय अधिकं विकासस्थानं प्रदातुं आवश्यकम् अस्ति व्यवस्था तथा जनानां जीवनस्तरस्य उन्नयनम्।
भविष्यस्य दृष्टिकोणः सेवाउद्योगे वृद्धिबिन्दवः अवसराः च
वर्तमानविकासस्थितेः आधारेण चीनस्य अर्थव्यवस्थायाः विकासदिशां परिवर्तनं कृत्वा क्रमेण स्वस्य आर्थिकसंरचनायाः अनुकूलनं कृत्वा जनानां आजीविकायाः सुधारस्य आवश्यकता वर्तते। प्रौद्योगिकी-नवीनतायाः सेवा-उद्योगस्य च विकासेन जनानां अवकाशस्य, मनोरञ्जनस्य च माङ्गल्यं निरन्तरं वर्धते । नीतिमार्गदर्शनस्य समर्थनस्य च माध्यमेन सेवाउद्योगस्य विकासं प्रवर्तयितुं, जनानां कृते अधिकानि उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं, अधिकानि रोजगारस्य अवसरानि सृजितुं, सामाजिकविकासं जनानां कल्याणं च प्रवर्तयितुं सर्वकारः शक्नोति।