한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गपेङ्ग झाओ, यः कदाचित् क्रिप्टोमुद्राक्षेत्रे धनीतमेषु जनासु अन्यतमः आसीत् । बाइनन्सस्य संस्थापकः तस्य धनं प्रभावः च स्वप्नवत् प्रकाशते। परन्तु अन्ते सः नियमेन आहतः भूत्वा सर्वं धनं, शक्तिं च नष्टवान् । शिखरात् गर्तपर्यन्तं सः स्वजीवनस्य विध्वंसम् अनुभवति स्म । एषः दुर्घटना न, अपितु दैवस्य व्यवस्था अस्ति, अन्येषां "मुद्राबन्दीनां" इव सः अपि कानूनस्य बाध्यतायाः अधीनं नूतनं जीवनं आरब्धवान् ।
कानूनीदृष्ट्या झाओ चाङ्गपेङ्गस्य व्यवहारः अवैधः आसीत्, तस्य दण्डः, दण्डः च दत्तः, यथार्थस्य क्रूरतायाः सामना कर्तव्यः च अभवत् । तथापि तस्य कृते एतस्य अर्थः जीवनस्य अन्तः न भवति, केवलं जीवनयात्रायां पतनं, पुनर्प्राप्तिः च एव । अन्येषां "मुद्राबन्दीनां" इव सः कानूनस्य बाध्यतायाः अधीनं नूतनजीवनस्य आरम्भं कृतवान् ।
तथापि झाओ चाङ्गपेङ्गस्य अनुभवेन विवाहस्य जीवनस्य च यथार्थं मुखं न केवलं सौन्दर्यस्य प्रतीकं भवति, अपितु कठिनपरीक्षा अपि भवति। नीचेषु अपि जनाः आशां प्राप्य पतनात् उत्तिष्ठितुं शक्नुवन्ति ।
झाओ चाङ्गपेङ्गस्य कथा एकान्तप्रकरणं नास्ति । परन्तु जीवनस्य निम्नतमस्थानेषु अपि जनाः आशां प्राप्य नूतनां वृद्धिं बोधं च प्राप्तुं शक्नुवन्ति । विवाहः जीवने महत्त्वपूर्णः अनुष्ठानः अस्ति, सः प्रेमस्य, नूतनजीवनस्य आरम्भस्य च प्रतीकः अस्ति । परन्तु विवाहस्य वास्तविकं मुखं प्रायः कल्पितस्य अपेक्षया बहु अधिकं जटिलं भवति तत् आव्हानैः परीक्षाभिः च परिपूर्णम् अस्ति।