한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वास्तविकजीवने वयं प्रायः पश्यामः यत् अनेकेषां जनानां एतेषां प्रतीकानाम् अवगमने, अभिव्यक्तिषु च व्यभिचाराः सन्ति । केचन जनाः केवलं भौतिकरूपेण प्रतीकरूपेण एव मन्यन्ते, तस्य पृष्ठतः सांस्कृतिकं अभिप्रायं उपेक्षन्ते, सामाजिकवर्गस्य, धनस्तरस्य इत्यादिभिः कारकैः सह अपि अति-सम्बद्धं कुर्वन्ति केचन जनाः "सिद्धतायाः" अन्वेषणस्य कारणेन वास्तविकजीवने सौन्दर्यस्य अवहेलनां कुर्वन्ति, तस्मात् सुखीजीवनस्य यथार्थार्थस्य अवगमनं नष्टं कुर्वन्ति
तथापि विवाहे वेषे च तस्मात् अपेक्षया वस्तुतः बहु किमपि अस्ति । विवाहवेषः, वेषः च जनानां प्रेमस्य अवगमनं, जीवनस्य विषये तेषां अपेक्षाः, दृष्टिकोणं च प्रतिबिम्बयन्ति । एतत् जनानां प्रेमानुसन्धानस्य, उत्तमभविष्यस्य आकांक्षायाः च प्रतीकं भवति, समाजे जनानां स्थितिं सांस्कृतिकपृष्ठभूमिं च व्यक्तं करोति ।
प्राचीनकालात् अधुना यावत् विवाहवेषः बहुभिः जनाभिः अनुसृतः लक्ष्यः अस्ति, ते प्रेम्णः, शुद्धतायाः, सुखस्य च प्रतिनिधित्वं कुर्वन्ति, विवाहेषु स्त्रियाः लालित्यस्य, आकर्षणस्य च प्रतीकं भवन्ति of party it is. , वेषः जनानां प्रति एकप्रकारस्य शिष्टतां, सम्मानं च दर्शयति। कालस्य परिवर्तनेन सह विवाहवेषेषु पारम्परिकशैल्याः आधुनिकविन्यासपर्यन्तं जटिलविवरणात् सरलरेखापर्यन्तं निरन्तरं परिवर्तनं विकासश्च अभवत्
एते परिवर्तनानि जनानां प्रेम्णः, जीवनस्य, उत्तमजीवनस्य अन्वेषणस्य च अवगमनं प्रतिबिम्बयन्ति । कालस्य विकासेन जनानां प्रेमबोधः निरन्तरं समृद्धः भवति, विवाहवेषेषु अपि प्रमुखः परिवर्तनः अभवत् । आधुनिकविवाहवेषाः केवलं सरलसज्जा एव न भवन्ति, ते अधिकं कलात्मकव्यञ्जनरूपेण प्रेम्णः सुखस्य च अभिव्यक्तिः इव भवन्ति ।
दैनन्दिनजीवने वयं प्रायः पश्यामः यत् बहवः जनानां विवाहवेषस्य, वेषस्य च अवगमने, अभिव्यक्तिषु च व्यभिचाराः सन्ति । केचन जनाः केवलं भौतिकरूपेण प्रतीकरूपेण एव मन्यन्ते, तस्य पृष्ठतः सांस्कृतिकं अभिप्रायं उपेक्षन्ते, सामाजिकवर्गस्य, धनस्तरस्य इत्यादिभिः कारकैः सह अपि अति-सम्बद्धं कुर्वन्ति केचन जनाः "सिद्धतायाः" अन्वेषणस्य कारणेन वास्तविकजीवने सौन्दर्यस्य अवहेलनां कुर्वन्ति, तस्मात् सुखीजीवनस्य यथार्थार्थस्य अवगमनं नष्टं कुर्वन्ति तथापि विवाहवेषाः, वासाः च तस्मात् अधिकं विषये एव सन्ति ।
"साधारणकथाः" २. झिन्जियाङ्ग-नगरस्य यिनिङ्ग्-नगरस्य लिक्सिङ्ग्-वीथि-समुदाये वयं दृष्टवन्तः यत् एतयोः प्रतीकयोः दैनन्दिनजीवने ये अर्थाः वहन्ति । "पोषितस्थानम्" इति वृत्तचित्रे लिक्सिङ्ग् स्ट्रीट् समुदायस्य निवासिनः जीवनं सरलतया साधारणतया च अभिलेखितं भवति, यत्र विभिन्नजातीयसमूहानां, भिन्नानां धार्मिकाणां विश्वासानां, भिन्नानां सांस्कृतिकपृष्ठभूमिकानां च सामञ्जस्यपूर्णजीवनं दर्शितम् अस्ति एताः साधारणकथाः प्रेम-मैत्री-दायित्व-आशा-विषये कथयन्ति, अपि च जनानां उत्तमजीवनस्य इच्छां प्रदर्शयन्ति ।