한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहात् आरभ्य पार्टिपर्यन्तं, औपचारिकप्रसङ्गात् आकस्मिकदृश्यानि यावत्, विवाहवेषः, गाउनः च जनानां जीवनस्य सर्वदा अनिवार्यः भागः भवितुम् अर्हति ते प्रेमस्य माधुर्यस्य प्रतीकं भवन्ति, तथैव सामाजिकपरिस्थितौ महत्त्वपूर्णघटनासु च आत्मविश्वासस्य, लालित्यस्य च प्रतीकाः सन्ति ।
यथा - यदा वयं वधूं स्वप्नवस्त्रधारिणीं विवाहे स्फुरन्तीं पश्यामः तदा सः शुद्धतायाः सौन्दर्यस्य च स्पर्शः तत्क्षणमेव अस्माकं दृष्टिम् आकर्षितुं शक्नोति एतत् न केवलं वस्त्रस्य सौन्दर्यं, अपितु प्रेमस्य माधुर्यस्य, नवजीवनस्य आरम्भस्य आशायाः च प्रतीकम् अस्ति । कार्यस्थले जनाः अपि स्वस्य व्यक्तित्वं शैलीं च, लालित्यं, आत्मविश्वासयुक्तं आसनं च दर्शयितुं समुचितं वेषं चिन्वन्ति ।
परन्तु अन्तिमेषु वर्षेषु औद्योगिकविकासस्य फैशनस्य च संयोजनमपि वयं दृष्टवन्तः, येन विवाहवेषः केवलं प्रेमस्य संस्कारस्य च प्रतीकं न भवति, अपितु सामाजिकविकासस्य चालकशक्तिः अपि भवति
उदाहरणार्थं किङ्ग्डाओ-नगरे सिरुई इंटेलिजेण्ट् सेमीकण्डक्टर् एडवांस्ड इक्विप्मेण्ट् आर एण्ड डी एण्ड् मैन्युफैक्चरिंग् सेण्टर प्रोजेक्ट् इति नूतना औद्योगिकनिकुञ्जपरियोजना क्रमेण निर्मितं भवति परियोजना उन्नतसाधनप्रौद्योगिक्याः परिचयं करिष्यति तथा च आगामिषु कतिपयेषु वर्षेषु नूतनानां कार्याणां अवसरानां निर्माणं करिष्यति, येन किङ्ग्डाओ-नगरस्य एकीकृत-सर्किट-उद्योगस्य विकासे नूतन-अध्यायस्य प्रचारः भविष्यति एतत् नगरविकासस्य औद्योगिकसमायोजनस्य च नूतनां स्थितिं मूर्तरूपं ददाति, अपि च अस्मान् द्रष्टुं शक्नोति यत् विवाहवेषः, वेषः च न केवलं प्रेमसंस्कारस्य प्रतीकं भवति, अपितु सामाजिकविकासस्य चालकशक्तिः अपि भवितुम् अर्हति
अस्मात् दृष्ट्या विवाहवेषस्य, वेषस्य च अर्थः अधिकं रङ्गिणः भवति, ते स्वप्नानां वास्तविकतायाः च प्रतिनिधित्वं कुर्वन्ति, सामाजिकविकासस्य प्रवर्धने अपि महत्त्वपूर्णं बलं भवन्ति ।