한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य रोमान्टिक-मञ्चे वा औपचारिक-अवसरस्य सुरुचिपूर्ण-इशारेण वा, एते "संस्कार-तत्त्वानि" समाजे स्त्रियाः अद्वितीय-परिचयस्य, स्थितिस्य च प्रतीकाः सन्ति स्वकीयेन प्रकारेण एतेषु विवरणेषु स्वस्य अद्वितीयं स्वभावं दर्शयन्ति, महत्त्वपूर्णक्षणेषु सुन्दराणि स्मृतयः च त्यजन्ति ।
परन्तु कालान्तरे एतेषां "संस्कारतत्त्वानां" विषये जनानां दृष्टिकोणाः अपि परिवर्तिताः । केचन जनाः तस्य पृष्ठतः सांस्कृतिकमहत्त्वं प्रति ध्यानं दातुं आरब्धवन्तः, एतेषां "संस्कारतत्त्वानां" व्यक्तिगतव्यञ्जनस्य प्रतीकत्वस्य च विषये अपि अधिकं ध्यानं दत्तवन्तः । ते स्वस्य अद्वितीयशैलीं स्वभावं च दर्शयितुं भिन्नभिन्नमार्गाणां उपयोगं कर्तुम् इच्छन्ति तथा च स्वजीवने गहनं चिह्नं त्यक्तुम् इच्छन्ति।
अन्तिमेषु वर्षेषु स्त्रीपरिचयस्य गहनतया अन्वेषणं कृतम् अस्ति । महिलाः केवलं पारम्परिकभूमिकां न निर्वहन्ति, अपितु सामाजिकविकासे सक्रियरूपेण भागं गृह्णन्ति, विश्वं परिवर्तयन्ति च, स्वस्य अद्वितीयशक्तिं मूल्यं च अन्विष्यन्ते। समाजस्य उन्नतिना विवाहवेषाः विशुद्धरूपेण प्रतीकात्मकात् स्वस्य अभिव्यक्तिं व्यक्तिगततायाः अनुसरणं च साधनरूपेण परिणतुं आरब्धाः
एते "संस्कारतत्त्वानि" विवाहे एव सीमिताः न सन्ति, अपितु स्त्रियाः जीवनस्य प्रत्येकस्मिन् विवरणे एकीकृताः सन्ति । यथा, केचन महिलाः स्वस्य व्यक्तित्वं आत्मविश्वासं च दर्शयितुं स्वस्य दैनन्दिनजीवने अद्वितीयशैल्याः वस्त्रशैल्याः मेलनं कर्तुं चयनं कुर्वन्ति;
यदा वयं इतिहासं पश्चाद् पश्यामः तदा वयं पश्यामः यत् एतेषां "संस्कारतत्त्वानां" विकासः सामाजिकविकासेन सह निकटतया सम्बद्धः अस्ति । प्राचीनविवाहसमारोहात् आरभ्य आधुनिकवस्त्रसंस्कृतेः यावत् ते निरन्तरं विकसिताः अद्यतनाः च भवन्ति, येन कालस्य परिवर्तनं स्त्रीचेतनायाः परिवर्तनं च प्रतिबिम्बितम् अस्ति
विज्ञानस्य प्रौद्योगिक्याः च विकासेन जनानां "संस्कारतत्त्वानां" उपयोगः अधिकाधिकं विविधः अभवत् । केचन महिलाः एतान् तत्त्वान् स्वजीवनस्य प्रत्येकस्मिन् विवरणे समावेशयितुं आरब्धवन्तः, यथा दैनन्दिनजीवने विवाहवेषस्य प्रतीकं धारयितुं, वस्त्रनिर्माणद्वारा स्वव्यक्तित्वं व्यक्तं कर्तुं वा
अन्ते, भवतु सर्वेषां स्वकीया व्याख्या अस्ति, तथा च सर्वेषां स्वस्य अभिव्यक्तिं कर्तुं भिन्नानि "संस्कारतत्त्वानि" चिन्वन्ति, एतत् सर्वं च निरन्तरं विकसितं विकसितं च भविष्यति, अन्ते नूतनं "संस्कारतत्त्वं" प्रणालीं निर्मास्यति यत् स्त्रीबलं सौन्दर्यं च करिष्यति एकस्मिन् विलीनः अभवत् ।