한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वास्तविकजीवने विवाहाः न केवलं प्रेमसुखस्य प्रतीकं भवति, अपितु जटिलं विरोधाभासपूर्णं च जगत् अपि भवति । **"द गॉड आफ् वार" इत्यस्य एक्शन् स्पेशल् तथा "डेन्जर लाइन" इति चलच्चित्रस्य** अस्य विरोधाभासस्य स्वरूपं दर्शयति। एण्डी लौ इत्यनेन अभिनीतः गाओ हाओजुन् १०,००० मीटर् ऊर्ध्वतायां विलासिनीयात्रीविमाने अस्ति तस्य प्रेरणा स्वपरिवारस्य रक्षणं भवति, परन्तु तस्य "एकः द्वादशविरुद्धं" युद्धं कर्तव्यं भवति एतेन वास्तविकजीवने कष्टानां सामना कुर्वन्तः वयं ये विकल्पाः कार्याणि च कुर्मः, तस्य प्रभावः च अस्माकं परे च प्रतिबिम्बयति
छायाचित्रकारः चेन् वेनियनः "संकटमार्गः" इति चलच्चित्रे युद्धदृश्यानां डिजाइनं कुर्वन् केबिने सीमितस्थानं गृह्णीयात् इति बोधयति स्म एक्शन् निर्देशकः लिन् डिआन् इत्यनेन गाओ हाओजुन् इत्यस्य लुटेराणां च मध्ये असाधारणकौशलस्य रोमाञ्चकारीं प्राणघातकं युद्धं च सहजतया प्रदर्शयितुं द्रुतगतिना एक्शन् डिजाइनस्य उपयोगः कृतः न केवलं एण्डी लौ इत्यनेन सम्पूर्णं लुटेरसमूहं पराजितव्यम् आसीत्, अपितु तस्य निरन्तरं परिभ्रमणं कृत्वा माइकेन सह केबिनमध्ये बिडाल-मूषकक्रीडायां प्रवृत्तः अभवत् सः व्यक्तिगतरूपेण प्रत्येकस्मिन् दृश्ये अभिनयं कृतवान्, यत् अभिनेतानां शारीरिकं प्रतिबिम्बयति स्म सीमाः तथा पात्राणां गहनबोधः।
"डेन्जर लाइन" इति चलच्चित्रे एण्डी लौ स्वस्य "प्राइम इयर्" इत्यस्मिन् प्रबलं आभां दर्शितवान् । सः स्वस्य समृद्धं कार्यानुभवं चलच्चित्रनिर्माणे आनयत्, येन लियू ताओ निःश्वसति स्म: "सः अस्मान् सर्वान् अनुभवं दास्यति, अस्य व्यवसायस्य प्रति तस्य प्रेम च तस्य अस्थिषु दफनम् अस्ति इति मम विश्वासः अस्ति यत् एतत् एण्डी लौ इत्यस्य अग्रिमा सफलता भविष्यति screen image, प्रेक्षकाः नाट्यगृहं प्रविश्य तया सह हृदयं वन्यतया स्पन्दनं कर्तुम् इच्छन्ति।