한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयउत्पादविपण्यं अपि आव्हानानां सम्मुखीभवति। स्थिर-आय-उत्पादानाम् उच्च-अनुपातयुक्ताः धन-प्रबन्धन-कम्पनयः, यथा cmb wealth management, china everbright wealth management तथा bank of communications wealth management इत्यादयः, केचन उत्पादाः ये उत्तोलनस्य माध्यमेन उच्चं प्रतिफलं प्राप्नुवन्ति, ते व्याजदरेषु परिवर्तनस्य प्रति अधिकं संवेदनशीलाः भवन्ति, तथा सम्भाव्यशुद्धहानिजोखिमेभ्यः सावधानाः भवेयुः। संवाददाता अवलोकितवान् यत् अगस्तमासे शुद्ध-भङ्ग-धन-प्रबन्धन-उत्पादानाम् संख्या वर्धिता अस्ति, गुओसेन्-प्रतिभूति-आँकडानि दर्शयन्ति यत् अगस्त-२०२४-मासस्य अन्ते कुलम् २,७८२ वित्तीय-प्रबन्धन-उत्पादानाम् शुद्ध-विच्छेद-एकक-मूल्यं आसीत्, यत्र ४.४९% शुद्ध-भङ्ग-दरः, मासे मासे १.७८ प्रतिशताङ्कस्य वृद्धिः । तस्मिन् एव काले सम्पूर्णे विपण्ये वित्तीय-उत्पादानाम् औसत-प्रदर्शन-तुलना-मापदण्डः निरन्तरं न्यूनः अभवत्, अगस्त-मासस्य अन्ते २.८२% यावत् पतितः
अस्य पृष्ठतः कारणं नीतिसमर्थनस्य विपण्यप्रत्याशायाः च विरोधाभासः अस्ति । वृद्धिशीलनीतीनां आरम्भः सूचयति यत् आर्थिकवृद्धेः नीतिप्रभावस्य च विपण्यस्य अपेक्षासु सुधारः भविष्यति तथापि बन्धकविपण्ये लाभग्रहणप्रवृत्तिः कठिना अस्ति, येन वित्तीयउत्पादानाम् सामना विपण्यस्य उतार-चढावस्य कारणेन भवति
परन्तु सर्वे न मन्यन्ते यत् विपण्यं न्यूनतरं भविष्यति। केचन संस्थागतविश्लेषकाः मन्यन्ते यत् अल्पकालीनबन्धकविपण्ये लाभग्रहणप्रवृत्तिः अस्थायिनी अस्ति, दीर्घकालीनव्याजदराणां वर्धनस्य च स्थानं तुल्यकालिकरूपेण सीमितम् अस्ति झेशाङ्ग सिक्योरिटीजस्य स्थिर-आयस्य मुख्यविश्लेषकः किन् हानः अवदत् यत् केषाञ्चन लघु-मध्यम-आकारस्य वित्तीय-संस्थानां सर्वकारीय-बाण्ड्-लेनदेनेषु सम्भाव्य-जोखिमान् समाप्तं कृत्वा अपि सर्वकारीय-बाण्ड्-उत्पादनं मार्केट्-द्वारा निर्धारितव्यम् | तथा चतुर्थे त्रैमासिके व्याजदरे कटौतीः 10 वर्षेषु कोषबन्धनस्य उपजः प्रभावीरूपेण 2.0% अधः भङ्गं करिष्यति इति संभावना निरन्तरं वर्धते, तथा च वर्षस्य कालखण्डे 10 वर्षीयकोषबन्धनउत्पादनस्य न्यूनता भवितुमर्हति १.८% इत्यस्य समीपे ।
यथा यथा नीतयः, विपण्य-अपेक्षाः च परिवर्तन्ते तथा तथा वित्तीय-उत्पाद-विपण्यं निरन्तरं आव्हानानां सामनां करिष्यति । परन्तु यथा यथा नीतिदिशा विपण्यभावना च विकसिता भवति तथा तथा अन्तिमपरिणामः विपण्यस्य समग्रप्रवृत्तेः नीतिसमर्थनस्य तीव्रतायां च निर्भरं भविष्यति भविष्यस्य विपण्यदिशा नूतननीतिसंकेतानां विपण्यप्रतिक्रियायाश्च उपरि निर्भरं भविष्यति।