한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के हुवावे-कम्पनी तस्य भागिनैः सह शेन्झेन्-नगरे होङ्गमेङ्ग-कियान्फान्-युद्धस्य शपथग्रहण-समारोहः आयोजितः, यत् हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रं पूर्णव्यापारिक-उपयोगस्य दिशि स्वस्य नूतनयात्रायाः त्वरिततां कुर्वती अस्ति इति चिह्नितम् अस्मिन् सम्मेलने सिना-हुवावे-योः गहनसहकार्यस्य साक्षी अभवत्, बुद्धिमान् परस्परसम्बद्धतायाः उज्ज्वलं भविष्यं निर्मातुं पक्षद्वयं मिलित्वा कार्यं करोति वेइबो तथा सिना न्यूज इत्यत्र होङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् विकासात् आरभ्य harmonyos next इत्यस्य विमोचनपर्यन्तं, सिना सक्रियरूपेण harmony इत्यस्य पारिस्थितिक-विकासं आलिंगयति, स्वस्य सेवा-अवधारणायां च एकीकृत्य स्थापयति
सिना इत्यस्य सीओओ, सिना मोबाईल् इत्यस्य मुख्यकार्यकारी च वाङ्ग वेइ इत्यनेन उक्तं यत् सिना होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य विकासाय पूर्णतया समर्थनं करिष्यति तथा च हुवावे इत्यनेन सह बुद्धिमान् परस्परसंयोजनस्य उज्ज्वलं भविष्यं निर्मातुं कार्यं करिष्यति। सः मन्यते यत् हुवावे-कम्पनी प्रौद्योगिकी-नवीनीकरणे सर्वदा अग्रणी अस्ति, उद्योगस्य कृते अनेकानि मापदण्डानि च निर्धारितवान् । harmonyos next इत्यस्य विमोचनं न केवलं huawei इत्यस्य स्वतन्त्रस्य अनुसन्धानविकासक्षमतायाः प्रतिबिम्बं भवति, अपितु भविष्यस्य स्मार्टटर्मिनल् उपकरणानां कृते ऑपरेटिंग् सिस्टम् इत्यस्य अभिनवप्रयासः अपि अस्ति
सिना तथा हुवावे इत्यनेन गतवर्षस्य नवम्बरमासस्य आरम्भे एव हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् विकासाय प्रक्षेपण-समारोहः कृतः, तथा च वेइबो-सिना-न्यूज-योः कृते हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् औपचारिक-विकासस्य घोषणा कृता एते अनुप्रयोगाः अधिकसुलभं उपयोक्तृअनुभवं आनयिष्यन्ति।
“होङ्गमेङ्ग वेइबो तथा सिना न्यूज इत्येतयोः देशीसंस्करणं harmonyos next इत्यस्य अभिनवकार्यैः सह एकीकृतम् अस्ति यथा गतिशीलचित्रं, ai पठनं, अभिप्रायरूपरेखा च, येन उपयोक्तृअनुभवे व्यापकं सुधारं प्राप्तम्।”. वाङ्ग वेइ इत्यनेन उक्तं यत् एतस्याः एकीकृतप्रौद्योगिक्याः अनुप्रयोगस्य च माध्यमेन सिना न्यूजस्य ध्वनिप्रसारणस्य कार्यक्षमतायाः महती उन्नतिः अभवत्, उपयोक्तृ-अनुभवे च महती उन्नतिः अभवत् तस्मिन् एव काले harmonyos next इत्यनेन विकासप्रक्रियायाः कालखण्डे sina इत्यस्मै व्यापकं तकनीकीसमर्थनं अपि प्रदत्तम् । एकवारं विकसितुं बहुषु उपकरणेषु परिनियोजनाय च होङ्गमेङ्गस्य क्षमतायाः कारणात् सिना इत्यस्य विकासव्ययस्य महती न्यूनता अभवत्, तथा च उपकरणेषु निर्बाधः अनुभवः सुनिश्चितः अभवत्
"harmonyos next इत्यनेन अक्टोबर् ८ दिनाङ्के ओपन बीटा प्रारम्भः कृतः चेत्, अधिकाः उपयोक्तारः प्रणालीं उन्नयनं कृत्वा harmony इत्यस्य मूलसंस्करणस्य weibo तथा sina news इत्यस्य अभिनव-अनुभवस्य अनुभवं कर्तुं शक्नुवन्ति। वाङ्ग वेइ इत्यनेन उक्तं यत् harmonyos next इत्यस्य निरन्तरं पुनरावर्तनीयं उन्नयनेन सह एतत् ios तथा android इत्येतयोः पश्चात् वैश्विकविकासस्य अग्रणी अन्यत् स्मार्टटर्मिनल् ऑपरेटिंग् सिस्टम् भविष्यति।
सिना एआइ-गुप्तचर-पूर्ण-परिदृश्य-सहकार्यम् इत्यादिषु क्षेत्रेषु harmonyos next इत्यनेन सह सहकार्यं गभीरं कर्तुं उत्सुकः अस्ति । तस्मिन् एव काले वयं संयुक्तरूपेण मीडिया उद्योगे एआईजीसी सामग्रीनिर्माणं बुद्धिमान् प्रश्नोत्तरं च इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अनुप्रयोगस्य अन्वेषणं करिष्यामः। उपयोक्तृभ्यः अधिकं बुद्धिमान् व्यक्तिगतं च सेवानुभवं प्रदातुम्।
सिना हाङ्गमेङ्ग पारिस्थितिकीतन्त्रस्य भविष्यस्य अपेक्षाभिः परिपूर्णा अस्ति तथा च हुवावे इत्यनेन सह सहकार्यं कृत्वा ते नूतनस्तरं प्राप्नुयुः इति मन्यते।