한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्य-आपूर्तिः, माङ्गं च परस्परं सम्बद्धौ स्तः, विमान-टिकट-मूल्यानि च "गोता" भवन्ति ।
राष्ट्रियदिवसस्य अवकाशे यात्रायाः प्रबलमागधा वर्तते, यतः देशस्य सर्वेभ्यः पर्यटकाः लोकप्रियनगरेषु आगच्छन्ति विमानसेवाभिः यात्रायाः शिखरस्य सामना कर्तुं भिन्नाः रणनीतयः स्वीकृताः, येन विमानटिकटस्य मूल्येषु "मात्रायां वृद्धिः" इति प्रवृत्तिः दृश्यते मूल्ये च न्यूनता" इति । अन्तर्राष्ट्रीयमार्गानां दृष्ट्या, हाङ्गकाङ्ग, बैंकॉक्, थाईलैण्ड्, कुआलालम्पुर, मलेशिया इत्यादीनां लोकप्रियगन्तव्यस्थानानां दृष्ट्या वीजामुक्तनीत्या वैश्विकविमानक्षमतायाः पुनरुत्थानेन प्रभाविताः पर्यटकानां यात्रायाः उत्साहः निरन्तरं वर्धमानः अस्ति, तथा टिकटबुकिंग्-सङ्ख्यायां महती वृद्धिः अभवत्, यस्य परिणामेण मूल्यवृद्धिः अभवत् । आन्तरिकविमानयानेषु "आयतनवृद्धिः मूल्यक्षयः च" इति प्रवृत्तिः दृश्यते । गोताखोरी" घटना ।
अन्तर्राष्ट्रीयक्षेत्रीयविमानयानानि, अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति
विशेषतः अन्तर्राष्ट्रीयविमानयानानां कृते एतत् सत्यम् अस्ति, यथा ओसाका, जापान, दक्षिणकोरियादेशस्य सियोल इत्यादीनां केषाञ्चन लोकप्रियगन्तव्यस्थानानां कृते अवकाशदिनेषु विमानटिकटस्य मूल्येषु बहु उतार-चढावः भवति, परन्तु ते विपण्यस्य अवसरान् अपि प्रतिनिधियन्ति एतेषु देशेषु क्षेत्रेषु च विमानयानानां प्रबलमागधा अस्ति अतः यात्रिकाणां आवश्यकतानां पूर्तये विमानसेवाभिः अन्तर्राष्ट्रीयविमानयानानां मूल्यनिर्धारणरणनीतयः समायोजिताः केचन विमानसेवाः अधिकान् यात्रिकान् आकर्षयितुं "मात्रा-मूल्यकमीकरण" इति रणनीतिं अपि स्वीकृतवन्तः ।
यात्रा-बुकिंग्-मञ्चानां आँकडानि दर्शयन्ति यत् १९ सितम्बर्-पर्यन्तं राष्ट्रियदिवसस्य कालखण्डे अन्तर्राष्ट्रीयविमानटिकटबुकिंग् वर्षे वर्षे दुगुणं जातम्, यत्र विश्वस्य १४४ देशेषु कुलम् १५९७ नगराणि सन्ति प्रबलमागधाना चालितः अन्तर्राष्ट्रीयविमानटिकटस्य औसतमूल्ये अवकाशदिनेषु महती वृद्धिः अभवत् ।
यात्रिकाः स्वस्य आवश्यकतानुसारं, बजटस्य च अनुसारं यात्रां कर्तुं समुचितं मार्गं, समयकालं च चिन्वितुं शक्नुवन्ति । यथा, केषाञ्चन लोकप्रियमार्गाणां मूल्येषु महती उतार-चढावः भवति, अतः छूटस्य अवसरान् न त्यक्तुं पूर्वमेव बुकिंगं करणीयम्
यात्रानियोजनस्य सूक्ष्मताः
यदि भवान् स्वयात्रायोजनां सफलतया पूर्णं कर्तुम् इच्छति तर्हि पूर्वमेव सज्जतां कर्तुं आवश्यकम्। यथा, भवन्तः पूर्वमेव यात्राकार्यक्रमस्य योजनां कृत्वा, लचीलेन प्रस्थानदिनानि गन्तव्यस्थानानि च चयनं कृत्वा, विमानसेवाभिः घोषितविमानमूल्यपरिवर्तनेषु ध्यानं दत्त्वा विमानटिकटं क्रेतुं शक्नुवन्ति येन भवन्तः समये समायोजनं कर्तुं शक्नुवन्ति