उत्पाद
राष्ट्रीयदिवसस्य यात्राविमानटिकटं “गोताखोरी”: बाजारस्य आपूर्तिः माङ्गल्याः च परिवर्तनेन विमानसेवामूल्यनिर्धारणरणनीत्याः च आनिताः अवसराः चुनौतीश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्य-आपूर्तिः, माङ्गं च परस्परं सम्बद्धौ स्तः, विमान-टिकट-मूल्यानि च "गोता" भवन्ति ।

राष्ट्रियदिवसस्य अवकाशे यात्रायाः प्रबलमागधा वर्तते, यतः देशस्य सर्वेभ्यः पर्यटकाः लोकप्रियनगरेषु आगच्छन्ति विमानसेवाभिः यात्रायाः शिखरस्य सामना कर्तुं भिन्नाः रणनीतयः स्वीकृताः, येन विमानटिकटस्य मूल्येषु "मात्रायां वृद्धिः" इति प्रवृत्तिः दृश्यते मूल्ये च न्यूनता" इति । अन्तर्राष्ट्रीयमार्गानां दृष्ट्या, हाङ्गकाङ्ग, बैंकॉक्, थाईलैण्ड्, कुआलालम्पुर, मलेशिया इत्यादीनां लोकप्रियगन्तव्यस्थानानां दृष्ट्या वीजामुक्तनीत्या वैश्विकविमानक्षमतायाः पुनरुत्थानेन प्रभाविताः पर्यटकानां यात्रायाः उत्साहः निरन्तरं वर्धमानः अस्ति, तथा टिकटबुकिंग्-सङ्ख्यायां महती वृद्धिः अभवत्, यस्य परिणामेण मूल्यवृद्धिः अभवत् । आन्तरिकविमानयानेषु "आयतनवृद्धिः मूल्यक्षयः च" इति प्रवृत्तिः दृश्यते । गोताखोरी" घटना ।

अन्तर्राष्ट्रीयक्षेत्रीयविमानयानानि, अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति

विशेषतः अन्तर्राष्ट्रीयविमानयानानां कृते एतत् सत्यम् अस्ति, यथा ओसाका, जापान, दक्षिणकोरियादेशस्य सियोल इत्यादीनां केषाञ्चन लोकप्रियगन्तव्यस्थानानां कृते अवकाशदिनेषु विमानटिकटस्य मूल्येषु बहु उतार-चढावः भवति, परन्तु ते विपण्यस्य अवसरान् अपि प्रतिनिधियन्ति एतेषु देशेषु क्षेत्रेषु च विमानयानानां प्रबलमागधा अस्ति अतः यात्रिकाणां आवश्यकतानां पूर्तये विमानसेवाभिः अन्तर्राष्ट्रीयविमानयानानां मूल्यनिर्धारणरणनीतयः समायोजिताः केचन विमानसेवाः अधिकान् यात्रिकान् आकर्षयितुं "मात्रा-मूल्यकमीकरण" इति रणनीतिं अपि स्वीकृतवन्तः ।

यात्रा-बुकिंग्-मञ्चानां आँकडानि दर्शयन्ति यत् १९ सितम्बर्-पर्यन्तं राष्ट्रियदिवसस्य कालखण्डे अन्तर्राष्ट्रीयविमानटिकटबुकिंग् वर्षे वर्षे दुगुणं जातम्, यत्र विश्वस्य १४४ देशेषु कुलम् १५९७ नगराणि सन्ति प्रबलमागधाना चालितः अन्तर्राष्ट्रीयविमानटिकटस्य औसतमूल्ये अवकाशदिनेषु महती वृद्धिः अभवत् ।

यात्रिकाः स्वस्य आवश्यकतानुसारं, बजटस्य च अनुसारं यात्रां कर्तुं समुचितं मार्गं, समयकालं च चिन्वितुं शक्नुवन्ति । यथा, केषाञ्चन लोकप्रियमार्गाणां मूल्येषु महती उतार-चढावः भवति, अतः छूटस्य अवसरान् न त्यक्तुं पूर्वमेव बुकिंगं करणीयम्

यात्रानियोजनस्य सूक्ष्मताः

यदि भवान् स्वयात्रायोजनां सफलतया पूर्णं कर्तुम् इच्छति तर्हि पूर्वमेव सज्जतां कर्तुं आवश्यकम्। यथा, भवन्तः पूर्वमेव यात्राकार्यक्रमस्य योजनां कृत्वा, लचीलेन प्रस्थानदिनानि गन्तव्यस्थानानि च चयनं कृत्वा, विमानसेवाभिः घोषितविमानमूल्यपरिवर्तनेषु ध्यानं दत्त्वा विमानटिकटं क्रेतुं शक्नुवन्ति येन भवन्तः समये समायोजनं कर्तुं शक्नुवन्ति

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत