한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीएफ सिक्योरिटीज इत्यस्य आँकडानि दर्शयन्ति यत् २४६ दीर्घकालीनशुद्ध-भङ्ग-समूहाः विपण्यां महत्त्वपूर्णं स्थानं धारयन्ति । तेषु बङ्क-अचल-सम्पत्-उद्योगेषु सर्वाधिकं संख्या अस्ति, येषु क्रमशः प्रथम-द्वितीय-स्थानं वर्तते । एषः न दुर्घटना। अन्तिमेषु वर्षेषु वित्तीयनीतिसमायोजनेन औद्योगिकसंरचनात्मकसमायोजनेन च केषाञ्चन कम्पनीनां कष्टानि अभवन्, परन्तु एताः कठिनताः केषाञ्चन कम्पनीनां कृते अपि अवसरान् आनयन्ति - ते परिवर्तनं उन्नयनं च प्राप्तुं सर्वकारीयनीतीनां, विपण्यमागधानां च लाभं ग्रहीतुं शक्नुवन्ति
बैंक-उद्योगे शुद्ध-भङ्ग-समूहानां संख्या अधिका एव वर्तते, यत् उद्योगस्य समग्र-विकासं निवेश-वातावरणे परिवर्तनं च प्रतिबिम्बयति चाइना मर्चेन्ट्स् बैंक्, बैंक् आफ् निङ्गबो, बैंक् आफ् चेङ्गडु इत्यादीन् विहाय ४२ सूचीकृतेषु बैंककम्पनीषु अन्याः सर्वाः कम्पनयः दीर्घकालीनशुद्ध-भङ्ग-समूहाः सन्ति मिन्शेङ्ग-बैङ्कस्य मूल्य-पुस्तक-अनुपातः केवलं ०.२९ गुणा एव न्यूनतमः अस्ति, परन्तु अद्यापि तस्य लाभांशः अधिकः अस्ति । इस्पात, परिवहन, गैर-बैङ्क वित्त, निर्माण तथा अलङ्कार, व्यापार तथा खुदरा, मूलभूत रसायन तथा औषध-जैविक क्षेत्रेषु दीर्घकालीन-शुद्ध-भङ्ग-भण्डारस्य संख्या अपि १० अधिका अस्ति
एतेषां शुद्ध-भङ्ग-समूहानां विपण्य-प्रदर्शनं प्रायः नीति-वातावरणस्य आधारेण भिन्नं भवति । विगतकेषु वर्षेषु चीनस्य आर्थिकविकासे परिवर्तनं समायोजनं च अभवत्, पारम्परिकवृद्धिप्रतिरूपात् नूतना आर्थिकप्रतिरूपं यावत् । एते परिवर्तनानि नूतनान् अवसरान् आनयन्ति, परन्तु तेषां अर्थः केषाञ्चन उद्योगानां कृते आव्हानानि अपि सन्ति ।
ज्ञातव्यं यत् अल्पकालीनरूपेण अपि एताः जालभङ्गकम्पनयः विपण्यभावनायाः चालिताः भवितुम् अर्हन्ति । परन्तु दीर्घकालं यावत् एतेषां कम्पनीनां लाभप्रदता प्रबलं भवति तथा च नीति-विपण्यवातावरणे परिवर्तनद्वारा परिवर्तनं उन्नयनं च प्राप्तुं अवसरः भवति, तस्मात् अधिकं प्रतिफलं प्राप्नुवन्ति
यथा, राज्यस्वामित्वयुक्ताः उद्यमाः प्रायः निवेशकैः मान्यतां प्राप्नुवन्ति यतोहि तेषां स्थिरलाभक्षमता, सर्वकारीयसमर्थनम् च । यथा, मुख्यतया अङ्गारपरिवहनकार्यं कुर्वन्त्याः डाकिन् रेलमार्गस्य मूल्य-पुस्तक-अनुपातः ०.८३, लाभांश-दरः च ७.८६% यावत् अस्ति । वर्षस्य प्रथमार्धे कुललाभांशः मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य ४०% भागं कृतवान्, विगतसप्तदशवर्षेषु औसतलाभांशानुपातः ५४% यावत् अभवत् अनेकाः बैंककम्पनयः अद्यापि तुल्यरूपेण उच्चं लाभांशस्य उपजं धारयन्ति यदा तेषां औसतमूल्य-पुस्तक-अनुपातः केवलं ०.६ इत्यस्मात् किञ्चित् अधिकः भवति ।
कोरिया-देशस्य शेयर-बजारे अपि न्यून-मूल्यांकनस्य समस्या अस्ति कालः । दक्षिणकोरियादेशेन "उद्यममूल्यवर्धनयोजना" आरब्धा, तथा च उपायानां श्रृङ्खला न्यूनमूल्याङ्कनयुक्तानां उच्चलाभांशयुक्तानां केषाञ्चन उद्योगानां उत्तमवृद्धिं प्राप्तुं साहाय्यं कृतवती अस्ति
तथैव टोक्यो स्टॉक एक्सचेंज इत्यनेन स्वेच्छया पूंजीदक्षतां सुधारयितुम् योजनानां प्रकटीकरणं कृतानां कम्पनीनां प्रथमा सूची अपि घोषिता स्टॉक मूल्यक्षमता विमोचिता अस्ति।
निवेशप्रक्रियायाः कालखण्डे दीर्घकालीनदृष्ट्या अवसरानां जोखिमानां च न्यायः करणीयः तथा च विपण्यपरिवर्तनानि करणीयाः, समायोजनं निर्णयाः च स्वस्य निवेशरणनीत्याः आधारेण करणीयाः