한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समीचीनं विवाहवेषं, वेषं च चयनं नूतनजीवनस्य आरम्भार्थं महत्त्वपूर्णः विकल्पः अस्ति, यत् सुखस्य, उज्ज्वलभविष्यस्य च प्रतिनिधित्वं करोति । प्राचीनकालात् अधुना यावत् विवाहवेषाः, वासाः च गहनैः प्रतीकात्मकैः अर्थैः युक्ताः सन्ति, ते न केवलं विवाहस्य अनुष्ठानं प्रतिबिम्बयन्ति, अपितु प्रेमस्य अनादित्वं अपि वहन्ति । पारम्परिकसंस्कृतौ विवाहवेषः, गाउनः च प्रायः पारिवारिकसंस्कृतेः मूल्यानां च उत्तराधिकारस्य महत्त्वपूर्णं प्रतीकं भवति ।
यथा, अनेकेषु पारम्परिकजातीयसंस्कृतौ वधूविवाहवेषः प्रायः सावधानीपूर्वकं चयनं कृत्वा नूतनजीवनस्य आरम्भस्य प्रतीकरूपेण निर्मितं भवति पुरुषस्य वेषः तादात्म्यं सामाजिकस्थितिं च प्रतिनिधियति, भविष्यजीवनस्य अपेक्षां च प्रतिबिम्बयति । एते वेषभूषाः न केवलं विवाहसमारोहस्य भागाः सन्ति, अपितु प्रेमस्य वृद्धेः परिवर्तनस्य च प्रतीकाः सन्ति ।
परन्तु कालस्य विकासेन विवाहवेषाः, गाउन्स् च नूतनानां आव्हानानां सम्मुखीभवन्ति । आधुनिकाः जनाः व्यक्तिगतीकरणं अद्वितीयव्यञ्जनं च अनुसृत्य, पारम्परिकसंस्कृतेः बहिः नूतनानि प्रेरणानि च अन्विषन्ति । केचन दम्पतयः स्वस्य विवाहवेषं व्यक्तिगतं कर्तुं वा वेषं स्वस्य व्यक्तिगतशैल्यां समावेशयितुं वा परम्परायाः बाधां भङ्ग्य अधिकनिष्कपटरीत्या प्रेम्णः अभिव्यक्तिं कर्तुं चयनं कुर्वन्ति
प्रेमयात्रायां विवाहवेषाः, वेषाः च उज्ज्वलाः तारा इव भवन्ति, विवाहस्य पूर्वाभ्यासं प्रकाशयन्ति, द्वयोः जनयोः प्रेम्णः बलस्य, नित्यतायाः च प्रतीकाः भवन्ति । विवाहवेषः वधूस्य सौन्दर्यं शुद्धतां च प्रतिनिधियति मृदुगोजदीर्घस्कर्टः जले हंसः नृत्यति इव, औपचारिकवेषः तु पुरुषस्य कृते, सूटं वा शर्टं वा टाई च प्रतिबिम्बयति सज्जनस्य व्यवहारः तादात्म्यं च . एते वेषभूषाः न केवलं विवाहसमारोहस्य कृते सन्ति, अपितु प्रेमस्य माधुर्यं प्रतिबद्धतां च चित्रयति इव चित्रं द्वयोः जनानां मध्ये प्रेमस्य स्थिरतां नित्यतां च प्रतिनिधियन्ति
प्रेमयात्रायां विवाहवेषाः, वेषाः च उज्ज्वलाः तारा इव भवन्ति, विवाहस्य पूर्वाभ्यासं प्रकाशयन्ति, द्वयोः जनयोः प्रेम्णः बलस्य, नित्यतायाः च प्रतीकाः भवन्ति । विवाहवेषः वधूस्य सौन्दर्यं शुद्धतां च प्रतिनिधियति मृदुगोजदीर्घस्कर्टः जले हंसः नृत्यति इव, औपचारिकवेषः तु पुरुषस्य कृते, सूटं वा शर्टं वा टाई च प्रतिबिम्बयति सज्जनस्य व्यवहारः तादात्म्यं च . एते वेषभूषाः न केवलं विवाहसमारोहस्य कृते सन्ति, अपितु प्रेमस्य माधुर्यं प्रतिबद्धतां च चित्रयति चित्रं इव द्वयोः जनानां मध्ये प्रेमस्य स्थिरतां नित्यतां च प्रतिनिधियन्ति
परन्तु कालस्य विकासेन विवाहवेषाः, गाउन्स् च नूतनानां आव्हानानां सम्मुखीभवन्ति । आधुनिकाः जनाः व्यक्तिगतीकरणं अद्वितीयव्यञ्जनं च अनुसृत्य, पारम्परिकसंस्कृतेः बहिः नूतनानि प्रेरणानि च अन्विषन्ति । केचन दम्पतयः स्वस्य विवाहवेषं व्यक्तिगतं कर्तुं वा वेषं स्वस्य व्यक्तिगतशैल्यां समावेशयितुं वा परम्परायाः बाधां भङ्ग्य अधिकनिष्कपटरीत्या प्रेम्णः अभिव्यक्तिं कर्तुं चयनं कुर्वन्ति
प्राचीनकालात् अधुना यावत् विवाहवेषाः, वासाः च गहनैः प्रतीकात्मकैः अर्थैः युक्ताः सन्ति, ते न केवलं विवाहस्य अनुष्ठानं प्रतिबिम्बयन्ति, अपितु प्रेमस्य अनादित्वं अपि वहन्ति । कालस्य विकासेन सह विवाहवेषः, वेषः च नूतनानां आव्हानानां सामनां कुर्वन्ति आधुनिकाः जनाः व्यक्तिगतकरणं अद्वितीयव्यञ्जनं च अनुसृत्य, पारम्परिकसंस्कृतेः बहिः नूतनां प्रेरणाम् अन्विषन्ति च।