한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैद्धान्तिकज्ञानात् व्यावहारिकसञ्चालनपर्यन्तं प्रतियोगिनः अद्भुतप्रतियोगिताप्रक्रियाम् आरब्धवन्तः । ते ज्ञानस्य सावधानीपूर्वकं अध्ययनं कुर्वन्ति, कौशलं प्रवीणतया निपुणतां प्राप्नुवन्ति, अनुकरणीय-आपातकालेषु शीघ्रं प्रतिक्रियां ददति, समीचीननिर्णयं कुर्वन्ति, प्रभावीरूपेण सम्पादयन्ति च । स्थले एव उद्धारलिङ्कमूल्यांकनपरियोजना एकहस्तेन वयस्कहृदयफुफ्फुसपुनरुत्थानम् अस्ति प्रतियोगिनः शीघ्रमेव अनुकरणीयस्य आहतस्य व्यक्तिस्य चेतनास्थितेः न्यायं कुर्वन्ति तथा च वक्षःस्थलस्य संपीडनं कृत्रिमश्वसनं च कुर्वन्ति सम्पूर्णा प्रक्रिया मानकीकृता भवति तथा च गतिः सुचारुरूपेण भवति। निर्णायकाः आपत्कालीनस्थितौ प्रत्येकस्य प्रतियोगिनः क्षमतायाः अनुभवस्य च न्यायार्थं प्रतियोगिनां परिचालनवेगस्य, तकनीकस्य सटीकता, प्रथमचिकित्साप्रभावस्य च आधारेण स्कोरं कृतवन्तः।
अग्नि-नली-संयोजन-सञ्चालनं कौशलस्य परीक्षा अस्ति, प्रतियोगिनः अनुकरणीय-आपातकाल-स्थितौ कार्याणि क्रमेण सम्पन्नं कुर्वन्ति: मेखलां धारयन्ति, जल-बन्दूकं बद्ध्वा, नलीं धारयन्ति, "प्रारम्भ"-आदेशं शृण्वन्ति, शीघ्रं च अग्रे गच्छन्ति . जलबन्दूकस्य अन्तरफलकं, अन्तिमरेखातः बहिः त्वरितम्, अन्ते च शूटिंग् स्थाने स्थित्वा "ठीकम्!" घटनास्थले जलस्य नली अजगर इव आसीत्, स्पर्धा च पूर्णतया प्रचलति स्म, प्रतियोगिनः युग्मेन कार्यं कुर्वन्ति स्म, शीघ्रं गच्छन्ति स्म, समयस्य विरुद्धं दौडं कुर्वन्ति स्म, सुरक्षारक्षकाणां साहसिकं परिश्रमीं च दर्शयन्ति स्म
२०२४ तमे वर्षे "९२६ शिल्पकारदिवसः" इति श्रृङ्खलायां क्रियाकलापानाम् एकः इति नाम्ना, एषा प्रतियोगिता न केवलं हाङ्गझौ-नगरस्य पर्यटन-व्यापार-व्यवस्थायां सुरक्षारक्षकाणां कृते स्वस्य प्रदर्शनार्थं स्वकौशलस्य उन्नयनार्थं च मञ्चं प्रदाति, अपितु कार्य-उत्साहं व्यावसायिक-सम्मानं च अधिकं उत्तेजयति बहुसंख्यकं सुरक्षारक्षकाः अनुभवन्ति। तस्मिन् एव काले क्रीडानगरस्य निर्माणार्थं नगरप्रबन्धनस्तरस्य उन्नयनार्थं च हाङ्गझौ-नगरस्य प्रयत्नेषु नूतनं प्रेरणाम् अपि प्रविष्टवती अस्ति