한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः, वेषः च स्त्रियाः जीवने महत्त्वपूर्णाः सुन्दराः च क्षणाः सन्ति, ये प्रेमस्य, सुखस्य, सौन्दर्यस्य च प्रतीकाः सन्ति । विवाहवेषः वधूनां सुन्दरदृष्टिं नूतनजीवनस्य आरम्भं च प्रतिनिधियति तस्य लघुः, सुरुचिपूर्णः च डिजाइनः लालित्यं निर्दोषतां च दर्शयति । वेषः स्त्रियाः आत्मविश्वासं आकर्षणं च प्रतिबिम्बयति औपचारिकप्रसङ्गेषु लालित्यं कुलीनतां च दर्शयति । एते उपसाधनाः केवलं वस्त्राणि एव न, अपितु प्रेमस्य उदात्तीकरणस्य जीवनस्य परिवर्तनस्य च साक्षिणः रोमान्टिकयात्रा अपि सन्ति ।
पारम्परिकविवाहवेषस्य रोमान्टिकविन्यासात् आरभ्य आधुनिकसरलशैल्याः यावत् प्रत्येकं भिन्नाः भावाः वहन्ति, प्रत्येकं विवरणं च सावधानरसस्य योग्यं भवति विवाहदिने वधूः भव्यं विवाहवेषं धारयति स्म, वायुना प्लवमानः इव परी इव सुन्दरः आसीत् । सा यत् विवाहहारं धारयति तत् प्रेमप्रतिज्ञायाः भविष्यस्य च प्रतीकं भवति तस्याः सुखं आशा च अस्मिन् विवाहवेषे प्रतिबिम्बितुं शक्यते । औपचारिकरूपेण वा दैनन्दिनजीवने वा एतत् वेषं महिलानां आत्मविश्वासं आकर्षणं च दर्शयति।
कालस्य विकासेन विवाहरूपेषु अधिकाधिकं विविधता भवति विवाहस्य वेषः, गाउन्स् च केवलं परम्परायाः प्रतीकं न भवन्ति, अपितु अधिकं व्यक्तित्वं भावनां च व्यक्तं कर्तुं शक्नुवन्ति इति माध्यमाः सन्ति रोमान्टिक-श्वेत-विवाह-वेष-तः आरभ्य सुरुचिपूर्ण-अन्धकार-वेष-पर्यन्तं, उत्तम-प्रतिमान-तः अद्वितीय-विवरण-पर्यन्तं, ते सर्वे भिन्न-भिन्न-शैल्याः प्रतिबिम्बं कर्तुं, भिन्न-भिन्न-आकर्षणं च दर्शयितुं शक्नुवन्ति
किमपि भवतु, विवाहवेषः, वेषः च स्त्रियाः जीवने सर्वदा महत्त्वपूर्णाः सुन्दराः च क्षणाः भविष्यन्ति । प्रेमस्य उदात्तीकरणं जीवने परिवर्तनं च साक्षी भवति, स्त्रियाः कृते अनन्तं सौन्दर्यं सुखं च आनयति ।
"मधुरता" तः "लाल्यता" पर्यन्तं, "निर्दोषता" तः "विश्वासः" यावत्, एते एव अर्थाः विवाहवेषाः, वेषाः च स्त्रियाः कृते आनयन्ति ।