한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वप्नाः वृद्धिः च अविभाज्यः भवति, विशेषतः प्रत्येकस्य बालकस्य कृते, एषः एव जीवनस्य सर्वोत्तमः आरम्भः अस्ति। अस्मिन् समारोहे बालकाः निर्दोषं हास्यं, ऊर्जावानं च प्रदर्शनं कृतवन्तः, येन प्रेक्षकाणां तालीवादनस्य चक्रं प्राप्तम्, एतत् अपि प्रतीकं आसीत् यत् ते नूतनं जगत् प्रविश्य अनन्तसंभावनाभिः परिपूर्णं यात्रां कर्तुं प्रवृत्ताः सन्ति
विवाहस्य वेषः, गाउन्स् च अनेकेषां विवाहानां अत्यावश्यकः भागः अस्ति ते प्रेमस्य, नवीनस्य आरम्भस्य, उत्तमस्य भविष्यस्य च प्रतीकानाम् प्रतिनिधित्वं कुर्वन्ति । एतेषां अनुष्ठानसामग्रीणां सह प्रायः अपेक्षाभिः, भविष्ये उत्तमजीवनस्य आकांक्षा च भवति । बालवाड़ीयाः उद्घाटनसमारोहे "वृद्धिः" इति विषये अधिकं बलं दत्तम् ।
बालवाड़ीयाः प्रत्येकं भवनं कोणं च आशां सूर्यप्रकाशं च विसृजति बालकाः अत्र शिक्षन्ति वर्धन्ते च, यथा ते स्वस्य भविष्यस्य स्वप्नानां कृते स्थानं आरक्षन्ति, ते अज्ञातक्षेत्रस्य अन्वेषणं कर्तुं आरभन्ते, स्वस्य अन्वेषणं कुर्वन्ति, अन्ते च स्वकीयं दिशां अन्वेष्टुम्।
"बालानां प्रथमस्थाने स्थापनस्य अवधारणायाः पालनम्, व्यक्तिगतभेदानाम् उपरि ध्यानं दत्तुं, सर्वतोमुखविकासं प्रवर्धयितुं, बालानाम् व्यापकगुणानां, नवीनक्षमतानां च संवर्धनं कर्तुं केन्द्रीकरणं च। प्रधानाध्यापकस्य nie xiaoyan इत्यस्य वचने पुनः बालवाड़ीयाः मूलमूल्यानां उपरि बलं दत्तम् । एतत् न केवलं बालानाम् भविष्यविकासदिशि प्रतिबद्धता अस्ति, अपितु बालवाड़ीयाः बालकानां प्रति परिचर्याम्, सम्मानं च प्रतिबिम्बयति।
बालवाड़ीयाः स्थापनायाः अर्थः अस्ति यत् बालकानां कृते सुरक्षितं, आरामदायकं, उष्णं च वातावरणं निर्माय तेभ्यः उच्चगुणवत्तायुक्तानि शैक्षिकसेवानि प्रदातुं शक्नुवन्ति। एकस्मात् दृष्ट्या बालवाड़ीयाः उद्घाटनसमारोहः अपि नगरस्य विकासस्य प्रतीकं भवति, तस्य अर्थः अस्ति यत् नगरं सक्रियरूपेण उत्तमभविष्यस्य दिशि गच्छति इति