한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः लघुस्वप्नवत् वधूशुद्धिं सौन्दर्यं च वहति । प्रायः तस्याः शुद्धं, सुन्दरं, रोमान्टिकं च प्रतिबिम्बं दर्शयन् एकं सुरुचिपूर्णं, स्वप्नरूपं वेषं रूपेण परिकल्पितम् अस्ति । वेषः विवाहसमारोहे पुरुषस्य औपचारिकपरिचयं, स्थितिं च प्रतिबिम्बयति ।
इतिहासस्य विकासात् न्याय्यं चेत् विवाहवेषस्य, वेषस्य च अर्थः निरन्तरं विकसितः अस्ति । समाजस्य विकासेन परिवर्तनेन च विवाहविषये जनानां अवगमने अपि परिवर्तनं जातम् । पारम्परिकार्थः न पुनः एकमात्रः विकल्पः । परन्तु किमपि भवतु, विवाहवेषः, वेषः च अद्यापि प्रेमस्य प्रतीकात्मकसाक्षिणः एव सन्ति । ते जनानां हृदये सदा तिष्ठन्ति, विवाहस्य सुन्दरतमः भागः च भविष्यन्ति।
अन्तिमेषु वर्षेषु सामाजिकवातावरणे परिवर्तनेन सह सांस्कृतिकसामाजिकसंकल्पनानां एकीकरणे सन्तुलनबिन्दुं प्राप्तुं विवाहः अपि नूतनानां आव्हानानां सामनां कृतवान् विवाहविषये जनानां अवगमनं निरन्तरं परिवर्तमानं भवति, विवाहसमारोहे बहवः जनाः स्वस्य प्रेमघोषणाम् अभिव्यक्तिं कर्तुं चयनं कुर्वन्ति । ते विवाहवेषैः, वेषैः च प्रेमप्रतिबद्धतां प्रकटयितुं आशां कुर्वन्ति, एवं च स्वस्य भविष्यजीवनाय सुन्दराणि स्मृतयः त्यजन्ति ।
आधुनिकसमाजस्य दृष्ट्या विवाहवेषस्य, वेषस्य च प्रतीकात्मकः अर्थः न केवलं विवाहे संस्कारात्मकः अभिव्यक्तिः, अपितु भावात्मकः संचरणः अपि अस्ति । यदा जनाः विवाहवेषं, वेषं च चिन्वन्ति तदा ते परस्परं तादात्म्यं, व्यक्तित्वं, स्वभावं च विचारयिष्यन्ति, अद्वितीयशैलीं, आकर्षणं च दर्शयितुं आशां कुर्वन्ति एतेन जनानां प्रेमविषये गहनबोधः, भविष्यस्य आकांक्षा च अपि प्रतिबिम्बिता भवति ।
विवाहस्य महत्त्वं न केवलं विवाहसमारोहः एव, अपितु जीवनस्य महत्त्वपूर्णः चरणः अपि अस्ति, परस्परं प्रारम्भिकप्रतिबद्धतायाः साक्षी भवति, जीवनयात्रायै बहुमूल्यानि स्मृतयः च त्यजति विवाहवेषः, वेषः च पाषाणसेतुवत् भवति, जीवनस्य नूतनपदे जनान् सम्बद्धं कर्तुं सेतुम् प्रदाति, प्रेमस्य गम्भीरप्रतिबद्धतायाः, भविष्यस्य जीवनस्य दृष्टेः च प्रतीकं भवति