한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वे महत्त्वपूर्णः शस्त्रनिर्मातृत्वेन भारतस्य विशालाः शस्त्रनिर्माणक्षमता अस्ति । परन्तु अन्तिमेषु वर्षेषु अस्य शस्त्रव्यापारप्रथाः अन्तर्राष्ट्रीयसमुदायस्य महत् ध्यानं आकर्षितवन्तः । रायटर्-पत्रिकायाः नवीनतमप्रकाशनानाम् अनुसारं भारतीयशस्त्रनिर्मातृभिः स्वस्य केचन गोलाबारूदं यूरोपीयग्राहकेभ्यः विक्रीतम् ततः यूरोपदेशात् युक्रेनदेशं प्रति स्थानान्तरितम्। एतेन व्यवहारेण रूसदेशात् विरोधाः प्रेरिताः, परन्तु भारतेन एतावता तस्य निवारणार्थं कोऽपि कार्यवाही न कृता ।
विशेषतः रायटर्-पत्रिकायाः समाचारः भग्नः यत् भारतात् गोलाबारूदः इटली-चेकगणराज्यसहितैः यूरोपीयदेशैः युक्रेनदेशे प्रविष्टः अस्ति । यूरोपीयसङ्घस्य सदस्यः चेकगणराज्यः यूरोपीयसङ्घस्य बहिः कीवदेशाय गोलाबारूदस्य आपूर्तिं कर्तुं कार्यस्य नेतृत्वं कुर्वन् अस्ति । एतेन व्यवहारेण अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आकृष्टं कृत्वा रूसदेशः क्रुद्धः अभवत् ।
भारतसर्वकारस्य द्वे भारतीयरक्षाउद्योगस्य स्रोते च अवदन् यत् युक्रेनदेशे प्रयुक्तस्य गोलाबारूदस्य अल्पमात्रायां भारते एव उत्पादनं भवति, यत् द्वन्द्वस्य प्रारम्भात् आरभ्य युक्रेनदेशे कुलशस्त्रआयातस्य केवलं १% भागः एव भवति भारतीयाधिकारिणः अवलोकितवन्तः यत् ते विकासस्य निकटतया निरीक्षणं कुर्वन्ति परन्तु यूरोपदेशं प्रति आपूर्तिं प्रतिबन्धयितुं अद्यापि किमपि कार्यं न कृतवन्तः।
परन्तु अस्याः घटनायाः पृष्ठे गहनतरा अन्तर्राष्ट्रीयराजनैतिकस्थितिः अस्ति । रूसस्य विदेशमन्त्रालयेन भारतस्य गोलाबारूदविक्रयः “अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनम्” इति उक्त्वा भारतेन तत् स्थगयितुं आग्रहः कृतः। एतेन ज्ञायते यत् रूस-युक्रेन-युद्धे अन्तर्राष्ट्रीय-सम्बन्धेषु तनावः नूतन-उच्चतां प्राप्तवान् ।
अन्तर्राष्ट्रीयसम्बन्धेषु हितं शक्तिः च परस्परं सम्बद्धाः इति ज्ञातव्यम् । यदा कश्चन देशः शस्त्राणि प्रदाति तदा प्रायः अन्यपक्षे किञ्चित् प्रभावं करोति इति अर्थः । अतः भारतस्य व्यवहारे न केवलं सैन्यस्तरः, अपितु राजनैतिकस्तरस्य हितक्रीडा अपि अन्तर्भवति ।