उत्पाद
भृङ्गानाम् अन्तर्धानं जनानां मध्ये, जनानां प्रकृतेः च भंगुरतायाः साक्षी अपि भवति ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु विश्वे भृङ्गानाम् जनसंख्या न्यूना भवति, यत् वयं यस्मिन् पर्यावरणस्य क्षीणतां गच्छामः तस्य प्रतिबिम्बम् अस्ति । भृङ्गाः प्रकृतौ उपेक्षितुं न शक्यन्ते इति अस्तित्वम् । ब्रिटिश-तितली-संरक्षण-दान-संस्थायाः तितली-जनसंख्या-निरीक्षण-सांख्यिकीय-परियोजना आरब्धा, प्रतिभागिनः १५ निमेषान् यावत् तेषां परितः कति भृङ्गाः उड्डीयन्ते इति अवलोकितवन्तः । परिणामाः आश्चर्यजनकाः आसन् : प्रतिभागिनां अवलोकनजालकस्य अन्तः एकः अपि भृङ्गः न दृष्टः, येन जनाः अवगच्छन्ति स्म यत् पर्यावरणस्य क्षयस्य कारणेन भृङ्गसंकटः शान्ततया भवति

विशेषज्ञाः नगरीकरणं, जलवायुपरिवर्तनं, कीटनाशकानां प्रयोगः च भृङ्गसङ्ख्यायाः न्यूनतायाः मुख्यकारणानां मध्ये दर्शयन्ति । नगरीकरणेन पारिस्थितिकपर्यावरणस्य विनाशः जातः, जलवायुपरिवर्तनेन भृङ्गानाम् आवासस्य न्यूनीकरणं जातम्, कीटनाशकानां प्रयोगेन च भृङ्गानाम् जनसंख्या प्रत्यक्षतया समाप्ता एताः सर्वेऽपि मानवस्य प्राकृतिकपर्यावरणस्य प्रति अज्ञानं उदासीनतां च प्रतिबिम्बयन्ति, येन अन्ते अपरिहार्यं हानिः भविष्यति ।

एतेन जनाः चिन्तयन्ति यत् एतेषां भंगुरजीवनानां रक्षणं कथं कर्तव्यम् ? कीटनाशकानां उपयोगे प्रतिबन्धं कर्तुं कानूनानि नीतयः च पारयित्वा सर्वकारेण अधिकसक्रियकार्याणि कर्तव्यानि तथा च भृङ्गानाम् पारिस्थितिकीतन्त्राणां च रक्षणार्थं अनुसन्धानं कार्याणि च अधिकानि संसाधनानि समर्पयेत्। तत्सह, भृङ्गादिजीवानां रक्षणार्थं पर्यावरणजागरूकतां स्थापयितुं पर्यावरणप्रदूषणं न्यूनीकर्तुं च जनसमूहस्य आवश्यकता वर्तते।

भृङ्गानाम् संख्यायाः न्यूनतायाः कारणात् वयं द्रष्टुं शक्नुमः यत् मनुष्याणां प्रकृतेः च मध्ये सूक्ष्मः सम्बन्धः अस्ति, एतान् प्राणान् अधिकविस्तृततया गहनतया च अवगन्तुं रक्षणं च कर्तव्यम् इति सम्भवतः, एतेषां भृङ्गानाम् अन्तर्धानं मनुष्याणां स्वकीयाः चिन्तनानि, भविष्यजीवनस्य अपेक्षाः च सन्ति ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत