한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषस्य, वासस्य च चयनस्य प्रक्रिया प्रायः आनन्देन, घबराहटेन च पूरिता भवति । दम्पतयः सम्यक् शैल्याः वर्णाः च चिन्वन् बहुकालं यापयन्ति, आशां कुर्वन्ति यत् ते स्वस्य अद्वितीयशैलीं भावनां च प्रतिबिम्बयिष्यन्ति इति । ते आशान्ति यत् एते वस्त्राणि स्वप्रेमम् अधिकतया व्यक्तं कर्तुं शक्नुवन्ति, तेषु एतां भावनां अभिलेखयितुम् अर्हन्ति।
विवाहवेषस्य चयनं केवलं व्यक्तिगतशैल्याः अवसरस्य च विषये न भवति, अपितु बजट्, समयः इत्यादयः कारकाः अपि भवन्ति ।. दम्पतीनां कृते सम्यक् विवाहवेषस्य चयनार्थं विविधकारकाणां विचारः आवश्यकः भवति । यथा - विवाहवेषस्य शैली, वर्णः च, तथैव वेषस्य सामग्री, शैली च विवाहवेषस्य समग्रशैल्या सह निकटतया सम्बद्धाः सन्ति
व्यावसायिकपरामर्शः प्रमुखः अस्ति
विवाहवेषस्य चयनं कुर्वन् व्यावसायिकफैशननिर्मातृणां विवाहस्य छायाचित्रकाराणां च सल्लाहं द्रष्टुं शक्नुवन्ति । ते वधूयाः शरीरस्य प्रकारः, मुखस्य आकारः, स्वभावः इत्यादीनां कारकानाम् आधारेण तस्याः अनुकूलाः शैल्याः, वर्णाः च अनुशंसितुं शक्नुवन्ति । तत्सह, ते दम्पत्योः भिन्नविवाहवेषनिर्माणसंकल्पनाः अवगन्तुं विशिष्टसूचनानि च दातुं साहाय्यं कर्तुं शक्नुवन्ति ।
अविस्मरणीयस्मृतयः त्यक्त्वा सम्यक् विवाहः
समीचीनं विवाहवेषं, गाउनं च चयनं कृत्वा भवतः विवाहः अधिकं परिपूर्णः भविष्यति, अविस्मरणीयस्मृतयः च सृजति। एते वस्त्राणि न केवलं अलङ्काराः, अपितु प्रेमस्य साक्षिणः अपि सन्ति, मधुराणि क्षणाः सदा अभिलेखयन्ति।