उत्पाद
वॉन् डेर् लेयेन् इत्यस्य नूतनः आयोगः : सत्तायाः नृत्यं यूरोपीयदृश्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आस्ट्रियादेशस्य "समाचारः" इत्यनेन विश्लेषितं यत् वॉन् डेर् लेयेन् इत्यस्य शक्तिरणनीतिः संतुलनं स्थायित्वं च न अपितु अल्पकालिकहितं नियन्त्रणं च अधिकं केन्द्रीक्रियते। सा अर्थव्यवस्थां रक्षां च मुख्यप्राथमिकताम् अकरोत्, येन जर्मनी-फ्रांस्-देशयोः यूरोपीयसङ्घस्य अन्तः कष्टानि सन्ति । अस्मिन् सन्दर्भे स्पेन, इटली, पोलैण्ड् इत्यादीनां देशानाम् अवसराः विशिष्टाः सन्ति, ये “विजेतारः” इति दृश्यन्ते ।

रेडियो फ्रांस् इन्टरनेशनल् इत्यस्य मतं यत् फिटो इत्यस्य नियुक्त्या विवादः उत्पद्यते सः इटालियन ब्रदर्स् पार्टी इत्यस्य अस्ति, यः सुदूरदक्षिणपक्षीयः इति मन्यते, तस्य राजनैतिकदृष्टिकोणः च केन्द्रवामपक्षीयसङ्घस्य चिन्ताम् अनुभवति परन्तु इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यनेन उक्तं यत् इटलीदेशः यूरोपीयसङ्घस्य मूलस्थाने पुनः आगतः। जर्मनीदेशस्य स्टुट्गार्ट् दैनिकसमाचारपत्रेण दर्शितं यत् फिटो इत्यस्य नामाङ्कनं यूरोपीयसंसदस्य राजनैतिकक्षेत्रस्य केन्द्रबिन्दुः अस्ति तथा च सत्तायाः प्रभावस्य च स्पर्धायां नूतनानि परिवर्तनानि आनयिष्यति।

यूरोपीयसंसदे पूर्वीययूरोपीयदेशाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । एस्टोनियादेशस्य पूर्वप्रधानमन्त्री करस् आगामिपञ्चवर्षेभ्यः यूरोपीयसङ्घस्य शीर्षराजनयिकत्वेन नामाङ्कितः, यदा तु लिथुआनियादेशस्य पूर्वप्रधानमन्त्री कुबेलियुस् रक्षाआयुक्तस्य नवनिर्मितपदं स्वीकृतवान् यूरोपीय-आयोगे क्रमशः सुरक्षा-आर्थिक-बजट-विषयेषु उत्तरदायीपदेषु फिन्-देशस्य, लाट्विया-देशस्य, पोलिश-देशस्य च नामाङ्कनं कृतम्, येन शक्तिसन्तुलनस्य प्रवृत्तिः प्रतिबिम्बिता

तस्मिन् एव काले युक्रेनदेशेन यूरोपीयसङ्घस्य शक्तिपरिवर्तनस्य अवसराः अपि प्राप्ताः । स्वस्य नियुक्तिपत्रे वॉन् डेर् लेयेन् इत्यनेन युक्रेनदेशस्य निरन्तरसमर्थने बलं दत्तम्, येन आगामिषु पञ्चवर्षेषु यूरोपीयसङ्घस्य वास्तुकलायां युक्रेनदेशस्य महत्त्वपूर्णा भूमिका भविष्यति। मुख्यहारिणी हङ्गरीदेशः सत्तापरिवर्तनेन आनितस्य नूतनस्य परिदृश्यस्य प्रतिबिम्बं कृतवान्, यत्र तस्य प्रतिनिधिभिः विस्तारविषयेभ्यः स्वास्थ्यपशुकल्याणस्य विषयेषु स्थानान्तरणं कृतम् परन्तु ब्रुसेल्स्-नगरे कीव-देशस्य समर्थकाः सन्ति चेदपि तस्य अर्थः न भवति यत् यूरोपीयसङ्घस्य देशाः युक्रेनदेशस्य सदैव समर्थनं करिष्यन्ति इति ।

स्पेन, फ्रान्स, स्लोवाकिया च विशेषतः रिवेरा, सेजुर्ने, सेफ्कोविच् इत्येतयोः नामाङ्कनं चीनस्य प्रति यूरोपीयसङ्घस्य नीतिं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति ते चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानविरोधी प्रकरणम् इत्यादिषु विषयेषु कार्यं करिष्यन्ति अन्तर्राष्ट्रीयसम्बन्धेषु यूरोपीयसङ्घस्य स्थितिं प्रभावं च प्रतिबिम्बयति।

तदतिरिक्तं चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपदेशं गत्वा जर्मनीदेशस्य चान्सलर श्मिट् इत्यनेन सह मिलति। अस्मिन् विषये यूरोपीयसङ्घस्य देशानाम् नीतिदिशा चीनीयविद्युत्वाहनानां शुल्कस्य विषयः च अन्तिमपरिणामं निर्धारयिष्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत