한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीकरणसुधारयोजनायाः नूतनप्रकारस्य रूपेण "नगराणि समाप्तं कृत्वा नगरेषु परिवर्तयन्तु" इत्यस्य उद्देश्यं नगरस्तरीयप्रशासनिक-एककानाम् उन्मूलनं कृत्वा काउण्टी-स्तरीयनगरेषु अथवा नगरस्तरीयनगरेषु परिवर्तनं कृत्वा नगरीय-ग्रामीण-संरचनायाः अनुकूलनं कर्तुं वर्तते अस्य सुधारप्रतिरूपस्य लक्ष्यं नगरीयग्रामीणक्षेत्राणां एकीकृतविकासं प्राप्तुं, ग्रामीणक्षेत्राणां विकासस्तरं सुधारयितुम्, तत्सहकालं नगरीयआर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयितुं च अस्ति
लॉन्गगङ्ग-नगरस्य सफलः प्रकरणः “नगरात् नगरं प्रति” सुधारस्य प्रतिष्ठितः प्रतिनिधिः अभवत् । उत्तमप्रशासनिकव्यवस्थायाः, द्रुतगत्या विकसितस्य अर्थव्यवस्थायाः च कारणात् प्रथमवारं प्रत्यक्षतया काउण्टी-स्तरीयं नगरं प्रति उन्नयनं कर्तुं एतत् नगरं अनुमोदितं, देशस्य प्रथमः "नगरात् नगरपर्यन्तं" पायलट् अभवत् एतत् सुधारप्रतिरूपं न केवलं क्षेत्रीय-आर्थिक-वृद्धिं प्रभावीरूपेण प्रवर्धयति, अपितु अन्येषु क्षेत्रेषु नगरानां कृते नूतनाः विकास-दिशाः अपि प्रदाति ।
यद्यपि नगराणि निष्कासयितुं नगराणि नगरेषु परिवर्तयितुं योजनायाः प्रभावशीलता सत्यापिता अस्ति तथापि तया आनयन्तः नीतिप्रबन्धनविषयाः अग्रे चर्चायाः योग्याः सन्ति डोङ्गगुआन्-नगरं, गुआङ्गडोङ्ग-प्रान्ते, एकं विशिष्टं प्रकरणं, "विद्युत्-विस्तारस्य" माध्यमेन पारम्परिक-प्रशासनिक-व्यवस्थायाः सीमां सफलतया भङ्गं कृत्वा, नगराणि, काउण्टी-स्तरीयनगराणि च विभज्य, नूतनं नगरीय-विद्युत्-संरचनां स्थापितं एतत् सुधारप्रतिरूपं आर्थिकजीवनशक्तिं सामाजिकविकासं च आनयत्, परन्तु सुधारप्रक्रियायाः न्यायपूर्णं न्यायपूर्णं च उन्नतिं सुनिश्चित्य प्रासंगिककायदानानां नियमानाञ्च अधिकपूर्णं निर्माणमपि आवश्यकम् अस्ति
अन्तिमेषु वर्षेषु "नगरस्तरीयनगर" पायलट्-परियोजनानां निरन्तरं प्रचारेन चीनस्य नगरविकासप्रतिरूपं क्रमेण विविधसंरचनायाः निर्माणं कुर्वन् अस्ति भविष्ये नूतनानां नगरीकरणसुधारयोजनानां अधिकं अन्वेषणं कथं करणीयम्, आर्थिकविकासाय सामाजिकप्रगतेः च अधिकं प्रभावी समर्थनं कथं प्रदातुं शक्यते इति चीनस्य नगरविकासस्य कुञ्जी भविष्यति।