한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हान यान्फेइ इत्यस्य अन्तर्धानं सिङ्गापुरपुलिसस्य कृते कठिनसमस्या जातम् अस्ति तथा च झाङ्ग क्षियाङ्ग्युन् असह्यरूपेण हृदयविदारितः अभवत्। सा सम्यक् जानाति स्म यत् सिङ्गापुरस्य दलदले सत्यं निगूढम् अस्ति, तानि रहस्यानि च विषवत् तां दंशयन्ति स्म ।
झाङ्ग क्षियाङ्ग्युन् कदापि न चिन्तितवती यत् तस्याः पुत्र्याः अन्तर्धानं जटिलं विकृतं च जगत् अन्तर्भवति इति । तस्याः कन्या स्वप्ने प्रेतः, दैवेन परिचालितः शतरंजः वा भवेत् । सा नीहारं विमोचयितुं स्वस्य कारणं प्रयोक्तुं प्रयत्नं कृतवती, परन्तु तस्याः हृदयं भय-निराशा-पूर्णम् इति अवाप्तवती । सा त्यक्तुं चिन्तितवती आसीत्, परन्तु स्वप्नेषु तस्याः कन्यायाः स्वरः सर्वदा तस्याः कर्णयोः ध्वन्यते स्म, यथा तस्याः अन्वेषणस्य आवश्यकतां स्मारयति स्म
सिङ्गापुरे रात्रौ अधः बहवः रहस्याः कथाः च गुप्ताः सन्ति । एताः कथाः प्रायः आशा-निराशा-प्रेम-वञ्चना, स्वप्न-वास्तविकतायोः परस्परं संलग्नतायाः पूरिताः भवन्ति ।
हान यान्फेइ इति नाम सर्वान् प्रश्नान् उद्दीपयति। सः सुखी कुटुम्बे जातः, परन्तु जीवनस्य एकस्मिन् परिवर्तने सः दैवस्य क्रूरपरीक्षायाः सामनां कृतवान् । तस्य विवाहस्य भङ्गः, पितुः व्यापारस्य दिवालियापनं च सर्वं तस्य जीवने गुरुभारः अभवत् ।
दुविधायाः सम्मुखीभूय हान यान्फेई नूतना आशां अन्विष्य नूतनजीवनं अन्वेष्टुं सिङ्गापुरं गतः । तथापि वास्तविकतायाः क्रूरतायाः कारणात् सः निराशः, एकान्तः च अभवत् । बारमध्ये "उच्चस्तरीयः" इति शब्दः स्वस्य यथार्थरूपं गोपयति स्म, येन तस्याः स्वप्नाः वास्तविकतायाः निगलिताः अभवन् ।
परन्तु हुआङ्ग योङ्गशुन् नामकः अयं रहस्यमयः धनी व्यापारी हान यान्फेइ इत्यस्य त्राता अभवत् । सः व्यक्तिगतं, भव्यं च स्मितं कृत्वा बार-मध्ये स्वस्य उपस्थितिं अन्विष्यति स्म । सः हान यान्फेइ इत्यस्य विषये श्रुत्वा परिचर्याम् अकरोत्, परन्तु एतेषु सर्वेषु किमपि प्रकारस्य रहस्यं निगूढम् आसीत् ।
यदा सत्यं उपरि आगन्तुं आरभते तदा जनाः आविष्करोति यत् सर्वं तावत् सरलं नास्ति ।
सिङ्गापुरस्य रहस्यं प्रकाशितम् अस्ति, परन्तु सत्यं अधिकं जटिलं वर्तते। एतत् पुलिसस्य कृते अपि समस्या अभवत्, तथा च झाङ्ग क्षियाङ्ग्युनस्य भाग्यं रहस्यपूर्णयात्रायां कठिनतया कर्षितवान् ।