한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य पोशाकः रोमान्टिकः स्वप्नः
विवाहवेषः एव विवाहस्य सर्वाधिकं प्रतीक्षितः भागः भवति । नूतनजीवनस्य आरम्भं प्रतिनिधियति, रोमान्स्, काल्पनिकता च परिपूर्णम् अस्ति । लघुः, श्वसनीयः च पदार्थः, फीता, पुष्पादिभिः उत्तमैः अलङ्कारैः सह युग्मितः, वधूस्य चपलतां, कोमलतां च दर्शयति । कल्पयतु, कर्णयोः मन्दं वायुः प्रवहति, भवन्तः भव्यं विवाहवेषं धारयन्ति, चर्चस्य मञ्चे स्थित्वा, प्रेमिणा सह प्रतिज्ञां आदानप्रदानं कुर्वन्ति, भवतः मुखस्य उपरि प्रसन्नं स्मितं भवति।
वेषः धरोहरः तादात्म्यं च
वेषः स्त्रियाः स्थितिं सामाजिकमान्यतां च प्रतिनिधियति प्रायः औपचारिकप्रसङ्गेषु धार्यते, स्त्रियाः आत्मविश्वासं लालित्यं च प्रतिबिम्बयति । प्राचीनमिस्रस्य आर्यमहिलाभ्यः आरभ्य आधुनिकसमाजस्य महिलाभ्यः यावत् समाजे स्वभूमिकां निर्वहणार्थं महिलानां सह वेषः सर्वदा एव आसीत् । एतत् स्त्रियाः स्वातन्त्र्यस्य, बलस्य च प्रतीकं भवति, तथैव तस्याः आत्मविश्वासस्य, लालित्यस्य च प्रतीकम् अस्ति ।
विवाहवेषः, वासः च : प्रेमस्य नित्यतायाः साक्षी भव
विवाहवेषः वा वासः वा, वधूस्य सौन्दर्यं सुखं च प्रकाशयितुं विवाहसमारोहे रोमान्सस्य स्पर्शं च योजयितुं तेषां उपयोगः भवति एतानि वस्त्राणि प्रेमस्य, प्रतिबद्धतायाः, मधुरस्मृतीनां, विवाहस्य च प्रतीकाः सन्ति । यथा यथा कालः गच्छति तथा तथा एते वस्त्राणि कालस्य लेशान् त्यक्त्वा प्रेमस्य नित्यतायाः साक्ष्यं दास्यन्ति ।
[विस्तारितः भागः] ।
विवाहवेषस्य, गाउनस्य च डिजाइनं सामग्री च परिवर्तनशीलं समयं प्रतिबिम्बयति । पारम्परिकशिल्पकलातः आधुनिकप्रौद्योगिक्याः यावत् विवाहवेषस्य, गाउनस्य च निर्माणस्य मार्गः निरन्तरं परिवर्तमानः अस्ति । डिजाइनरः निरन्तरं नूतनानां डिजाइन-अवधारणानां सामग्रीनां च अन्वेषणं कुर्वन्ति यत् वधूभ्यः फैशन-सौन्दर्ययोः आवश्यकतानां पूर्तये अधिक-व्यक्तिगत-विकल्पाः प्रदातुं शक्नुवन्ति ।