उत्पाद
रेडियो प्रसारणम्, विवाहेषु "बैकअप"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेडियोप्रसारणं सूचनासञ्चारस्य प्राचीनं किन्तु अद्यापि महत्त्वपूर्णं साधनं इति नाम्ना आपदासु, चरममौसमघटनासु इत्यादिषु परिस्थितिषु अपूरणीयभूमिकां निर्वहति यदा जालसंकेतः नष्टः भवति तदा जनाः सूचनां प्राप्तुं अन्तर्जालस्य उपरि अवलम्बितुं न शक्नुवन्ति, रेडियो च तेषां एकमात्रं "बैकअप" भवति ।

अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां लोकप्रियतायाः विकासस्य च कारणेन नूतनाः चर्चाः अपि आरब्धाः । व्यय-प्रभावशीलतां साधयितुं केचन नवीन-ऊर्जा-वाहन-निर्मातृभिः वाहन-अन्तर्गत-ताररहित-प्रसारण-ग्राहक-मॉड्यूल-सङ्ख्या न्यूनीकृता अस्ति फलतः केचन उपभोक्तारः नूतन-ऊर्जा-वाहनानां क्रयणकाले पारम्परिक-रेडियो-प्रसारणस्य सुविधां न भोक्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य भूकम्पादिषु अत्यन्तं प्राकृतिकविपदानां नित्यं घटनेन जनाः सूचनासुरक्षायाः महत्त्वस्य विषये अधिकाधिकं अवगताः अभवन् सूचनाप्राप्त्यर्थं स्वतन्त्रमार्गरूपेण रेडियो जनानां जीवने महत्त्वपूर्णं पूरकं भविष्यति, विशेषतः यदा जालसंकेतः नष्टः भवति।

परिवहनक्षेत्रे रेडियोप्रसारणस्य अपि महत्त्वपूर्णा भूमिका अस्ति । एतत् न केवलं यात्रिकाणां वास्तविकसमये यातायातसूचनाः प्रदाति, अपितु आपत्काले समये उद्धारं प्राप्तुं अपि साहाय्यं करोति । तदतिरिक्तं रेडियोप्रसारणेन केषाञ्चन विशेषसमूहानां कृते आवश्यकाः संचारविधयः अपि प्राप्यन्ते, यथा विकलाङ्गानाम् अथवा वृद्धानां कृते ।

परन्तु अन्तर्जालस्य लोकप्रियतायाः विकासस्य च कारणेन जनानां रेडियोप्रसारणस्य माङ्गल्यं न्यूना न्यूना भवति, केचन कारकम्पनयः रेडियोप्रसारणग्राहकमॉड्यूलानां सुसज्जीकरणं अपि त्यक्तवन्तः परन्तु सूचनासुरक्षायाः सूचनास्वतन्त्रतायाः च वर्धमानेन आवश्यकतायाः कारणात् रेडियोप्रसारणस्य अद्यापि महत्त्वपूर्णा भूमिका वर्तते ।

अतः उदयमानस्य विद्युत्वाहनविपण्यस्य कृते अद्यापि रेडियोप्रसारणं सूचनाप्राप्त्यर्थं विश्वसनीयमार्गरूपेण गम्भीरतापूर्वकं ग्रहीतुं आवश्यकम् अस्ति । एतत् न केवलं "न्यायस्य" सिद्धान्तात् बहिः, अपितु जनाः कस्यापि परिस्थितौ सुरक्षिताः सुलभाः च सूचनाः प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य अपि अस्ति ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत