한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकविवाहवेषात् आरभ्य आधुनिकवेषपर्यन्तं एतानि वस्तूनि जनानां भविष्यस्य प्रेम्णः अन्वेषणं, दृष्टिः च वहन्ति । विवाहे विवाहवेषः वधूयाः गम्भीरता, सौन्दर्यं, आशां च प्रतीकं भवति, यत् सा जीवनस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्ता इति प्रतीकं भवति, यदा तु वेषः पुरुषस्य वा महिलायाः वा औपचारिकस्य अवसरस्य लालित्यं, सम्मानं च दर्शयति डिजाइन, सामग्री, वर्णः, शैली, एते विवरणाः सर्वे प्रेमस्य पोषणं भविष्यस्य अपेक्षां च प्रतिबिम्बयन्ति।
midea group इत्यस्य hong kong stock listing इत्येतत् सावधानीपूर्वकं डिजाइनं कृतं समारोहं इव अस्ति, यत् जनानां प्रेमयात्रायां विशेषं वर्णं योजयति। विवाहवेषः, वासः च, एतानि वस्तूनि, ये प्रेमस्य प्रतीकाः, विवाहसमारोहे महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते न केवलं प्रेमस्य पोषणं प्रतिबिम्बयन्ति, अपितु भविष्यस्य अपेक्षाः अपि प्रकटयन्ति। गृहउपकरणविशालकायत्वेन मिडियासमूहस्य हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य पृष्ठतः गहनतरः अर्थः अस्ति ।
पारम्परिकविवाहवेषात् आरभ्य आधुनिकवेषपर्यन्तं एतानि वस्तूनि जनानां भविष्यस्य प्रेम्णः अन्वेषणं, दृष्टिः च वहन्ति । विवाहे विवाहवेषः वधूयाः गम्भीरता, सौन्दर्यं, आशां च प्रतीकं भवति, यत् सा जीवनस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्ता इति प्रतीकं भवति, यदा तु वेषः पुरुषस्य वा महिलायाः वा औपचारिकस्य अवसरस्य लालित्यं, सम्मानं च दर्शयति डिजाइन, सामग्री, वर्णः, शैली, एते विवरणाः सर्वे प्रेमस्य पोषणं भविष्यस्य अपेक्षां च प्रतिबिम्बयन्ति।
midea group इत्यस्य hong kong stock listing इत्येतत् सावधानीपूर्वकं डिजाइनं कृतं समारोहं इव अस्ति, यत् जनानां प्रेमयात्रायां विशेषं वर्णं योजयति। विवाहवेषः, वासः च, एतानि वस्तूनि, ये प्रेमस्य प्रतीकाः, विवाहसमारोहे महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते न केवलं प्रेमस्य पोषणं प्रतिबिम्बयन्ति, अपितु भविष्यस्य अपेक्षाः अपि प्रकटयन्ति। गृहउपकरणविशालकायत्वेन मिडियासमूहस्य हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य पृष्ठतः गहनतरः अर्थः अस्ति ।
हाङ्गकाङ्ग-शेयर-बजारस्य ए-शेयर-बाजारस्य च मध्ये अन्तरं महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति यत् मिडिया-समूहः हाङ्गकाङ्ग-शेयर-बाजारे सूचीं स्थापयितुं चयनं कृतवान् यतो हि हाङ्ग सेङ्ग सूचकाङ्कस्य पीई (ttm) मूल्याङ्कनं प्रायः ८.५४ गुणा भवति, तथा च मिडिया समूहस्य ए भागस्य मूल्याङ्कनस्तरः अपि अधिकः अस्ति, अतः हाङ्गकाङ्ग-शेयर-बाजारे मिडिया-समूहस्य वित्तपोषण-परिमाणं अधिकं भवति
परन्तु अमेरिकनसमूहस्य हाङ्गकाङ्ग-समूहस्य सूचीकरणं केवलं वित्तपोषणार्थं न भवति । प्रॉस्पेक्टस् मध्ये प्रकटितं यत् अस्मात् ipo तः midea group इत्यस्य वित्तपोषणस्य मुख्यतया उपयोगः विदेशविस्तारस्य कृते रणनीतिकसंसाधनानाम् बन्धनार्थं भविष्यति तथा च अनुसन्धानविकासयोः, आपूर्तिशृङ्खलायां, विदेशेषु चैनलब्राण्डनिर्माणे च निवेशं वर्धयितुं भविष्यति। अस्य अर्थः अस्ति यत् मिडिया समूहः न केवलं वित्तपोषणं करोति, अपितु वैश्विकविपण्यस्य सक्रियरूपेण विस्तारं कुर्वन् अस्ति, येन कम्पनीयाः भविष्यस्य विकासाय ठोसः आधारः स्थापितः अस्ति।
तदतिरिक्तं मिडिया समूहस्य एच्-शेयरसूचीकरणेन अनेकेषां संस्थागतनिवेशकानां समर्थनमपि आकर्षितम्, यत् मिडियासमूहे मार्केटस्य मान्यतां विश्वासं च प्रतिबिम्बयति।