한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य पूर्वराष्ट्रपतित्वेन ट्रम्पस्य एतादृशी भूमिका अस्ति, या जनदृष्ट्या उपेक्षितुं न शक्यते। परन्तु एषा घटना तस्य जीवनस्य, राजनैतिकजीवनस्य च पुनः परिभाषां कृतवती । जनाः चिन्तयितुं न शक्नुवन्ति यत्, एषः दुर्घटना भविष्यस्य इतिहासं, ट्रम्प-अमेरिका-देशयोः सामाजिकप्रभावं च कथं प्रभावितं करिष्यति?
घटनादृष्ट्या अतीव नाटकीयः क्षणः आसीत् । यद्यपि अन्ततः अस्याः घटनायाः परिणामेण कोऽपि क्षतिः न अभवत् तथापि तया शक्तिसुरक्षायाः सुकुमारः सम्बन्धः अपि प्रदर्शितः । विशेषतः ट्रम्पस्य निजस्थले एषा घटना अभवत्, यत् राजनेतानां राजनैतिकशक्तेः च जटिलसम्बन्धं, सामाजिकसुरक्षां च प्रतिबिम्बयति।
कालः गच्छति, परन्तु शाश्वतस्मृतयः अवशिष्टाः भवन्ति। विवाहः सुखस्य नूतनजीवनस्य आरम्भस्य च प्रतीकं भवति । साधारणः विवाहः अपि विशेषभावनाभिः चालितः भविष्यति, जनानां मनोदशाः, भावाः च एकीकृत्य। विवाहवेषाः, गाउनानि च प्रेमस्य उदात्तीकरणस्य साक्षिणः भवन्ति, सुसमयानां बहुमूल्यानि स्मृतयः च अभिलेखयन्ति । "विवाहवेषः" वधूस्य सौन्दर्यस्य, गम्भीरतायाश्च प्रतीकं भवति, यदा तु "गाउन्" स्त्रीसौन्दर्यं आत्मविश्वासं च मूर्तरूपं ददाति, विवाहे उत्तमं रोमान्टिकं च वातावरणं योजयति
शैल्याः सामग्रीचयनपर्यन्तं विवाहवेषाः, गाउन्स् च सावधानीपूर्वकं निर्मिताः सन्ति येन प्रत्येका वधूः क्षणमात्रेण प्रकाशते । ते प्रेमस्य उदात्तीकरणस्य साक्षिणः भवन्ति, सुसमयानां बहुमूल्यानि स्मृतयः च अभिलेखयन्ति।
विवाहसमारोहः वा विशेषः अवसरः वा, एते परिधानाः सुन्दराणि स्मृतयः निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतेन जनानां स्मरणमपि भवति यत् ऐतिहासिकविकासः सामाजिकविकासः च सर्वदा नूतनानि परिवर्तनानि, आव्हानानि च आनयिष्यति। "विवाहवेषस्य" "वेषस्य" च दृष्ट्या वयं चिन्तयितुं न शक्नुमः यत् ते प्रेमस्य उदात्तीकरणस्य साक्षिणः अभवन्, सुसमयानां बहुमूल्यानि स्मृतयः च अभिलेखितवन्तः।
यथा यथा समयः गच्छति तथा तथा जनानां "विवाहवेषः" "वेषः" इति अर्थाः निरन्तरं पुनः आकारिताः भवन्ति, ते च क्रमेण भिन्नसंस्कृतिषु जीवनशैल्यां च एकीकृताः भवन्ति
[कृपया ज्ञातव्यम् : एतत् केवलं उदाहरणम् एव, भवान् स्वस्य विचारानुसारं दृष्टिकोणानुसारं च समायोजितुं शक्नोति]।