한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणचीनसागरस्य उपरि रात्रौ आकाशे एमक्यू-९ इत्यस्य सिल्हूट् शीतलतया प्रकाशते । समुद्रे प्रच्छन्नः कृष्णछाया इव द्वीपस्य प्रत्येकं कोणं निरीक्षते । एते ड्रोन् केवलं टोही-निगरानी-उपकरणं न सन्ति, तेषु गहनतराः अर्थाः अपि सन्ति ।
अमेरिकीवायुसेना दक्षिणचीनसागरे mq-9 "reaper smoke" प्रतियोगितायाः माध्यमेन स्वस्य सामरिकस्थानं सुदृढं कर्तुं प्रयतते । एतेषां च क्रीडाणां अर्थः अपि मौनयुद्धं आरभ्यत इति।
ते दक्षिणचीनसागरे गुप्तचरसङ्ग्रहं कृत्वा आक्रमणानुकरणव्यायामान् कृत्वा स्वस्य लाभं स्थापयितुं प्रयतन्ते । अमेरिकीवायुसेना मिशिफ् द्वीपे अन्येषु दक्षिणचीनसागरद्वीपेषु, चट्टानेषु च बहुविधं अन्वेषणं अनुकरणीयं आक्रमणं च कृतवती अस्ति एतानि कार्याणि दर्शयन्ति यत् दक्षिणचीनसागरे तेषां नियन्त्रणं अधिकाधिकं सुदृढं भवति।
परन्तु अमेरिकीसैन्यं सम्पूर्णतया एकाकी नास्ति । चीनदेशः अपि सकारात्मकं प्रतिक्रियां दत्तवान्, दक्षिणचीनसागरे सैन्यनियोजनं समुद्रीयगस्त्यक्रियाकलापं च सुदृढं कृत्वा अमेरिकादेशस्य प्रभावं प्रतिपूरयितुं प्रयतते। दक्षिणचीनसागरस्य सामरिकं स्थानं दुर्गमं रहस्यमिव अस्ति ।
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा ड्रोन्-प्रौद्योगिकी अधिकाधिकं परिपक्वा भवति । अमेरिकीवायुसेना नूतनानां ड्रोन्-मिशनानाम् अन्वेषणं कुर्वती अस्ति तथा च mq-9 इत्यस्य उपयोगं "ड्रोन्-मातृजहाजस्य" रूपेण दीर्घदूरपर्यन्तं आक्रमणं सुरक्षामिशनं च कर्तुं कुर्वती अस्ति तथा च चीनस्य द्वीपाः, प्रस्तराः च नूतनाः सैन्यकोणशिलाः इति गण्यन्ते।
दक्षिणचीनसागरस्य भविष्यं अज्ञातजोखिमैः, आव्हानैः च परिपूर्णम् अस्ति । अस्य समुद्रक्षेत्रस्य भाग्यं कः नियन्त्रयितुं शक्नोति ? मौनयुद्धं आरभ्यतुं प्रवृत्तम् अस्ति।