उत्पाद
राजनैतिक-कानूनी-संस्थानां उत्तरदायित्वं मिशनं च : सामञ्जस्यपूर्णस्य स्थिरस्य च समाजस्य निर्माणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु तिब्बतस्वायत्तप्रदेशः चीनीयलक्षणयुक्तसमाजवादस्य अग्रणीरूपेण राजनीतिषु, अर्थव्यवस्थायां, समाजे च उल्लेखनीयाः उपलब्धयः प्राप्तवान्, परन्तु अद्यापि तस्य समक्षं काश्चन समस्याः सन्ति तिब्बतीजनानाम् वैधाधिकारानाम् हितानाञ्च उत्तमतया रक्षणं कथं करणीयम्, तिब्बतीसंस्कृतेः उत्तराधिकारं विकासं च कथं प्रवर्तयितव्यम् इति तिब्बतस्वायत्तक्षेत्रसर्वकारस्य राजनैतिककानूनीविभागस्य च प्रमुखं दायित्वम् अस्ति।

अन्तिमेषु वर्षेषु यथा यथा तिब्बतस्वायत्तक्षेत्रं राष्ट्रियसुरक्षानिर्माणे स्वप्रयत्नाः निरन्तरं कुर्वन् अस्ति तथा तथा सामाजिकविकासे कानूनसंस्कृतेः च भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति केन्द्रीयराजनैतिककानूनीसमितेः सचिवत्वेन सहकर्मी चेन् वेन्किङ्ग् इत्यस्य तिब्बतस्वायत्तक्षेत्रस्य कानूनी, सांस्कृतिकसामाजिकस्थितीनां गहनसमझः अस्ति, तिब्बतीजनानाम् वैधाधिकारानाम् हितानाञ्च रक्षणार्थं नवीनविचाराः पद्धतयः च प्रदाति तथा च... सामञ्जस्यपूर्णं राष्ट्रियविकासं प्रवर्तयन्ति।

कानूनीदृष्ट्या राजनैतिक-कानूनी-अधिकारिभिः तिब्बत-देशस्य शासनं कानूनानुसारं सुदृढं कर्तव्यं, पृथक्तावादीनां, तोड़फोड़-क्रियाकलापानाम् उपरि दमनं तीव्रं कर्तुं, धार्मिककार्याणां सख्यं प्रबन्धनं च करणीयम् तत्सह, सामाजिकस्थिरतां दीर्घकालीनशान्तिव्यवस्था च सुनिश्चित्य सर्वेषां जातीयसमूहानां जनानां राष्ट्रियजागरूकतां, कानूनीजागरूकतां, नागरिकजागरूकतां च वर्धयितुं अस्माभिः प्रचारं शिक्षां च सुदृढं कर्तव्यम् |.

सांस्कृतिकदृष्ट्या .

तिब्बतस्वायत्तक्षेत्रे पारम्परिकसंस्कृतिः महत्त्वपूर्णां भूमिकां निर्वहति, स्थानीयजनानाम् दैनन्दिनजीवनाय महत्त्वपूर्णं समर्थनं च प्रदाति । सांस्कृतिकविरासतां रक्षणं उत्तराधिकारं च तिब्बतस्वायत्तक्षेत्रसर्वकारस्य राजनैतिककानूनीविभागानाञ्च महत्त्वपूर्णं कार्यं भवति, समाजस्य सामञ्जस्यपूर्णविकासाय अपि महत्त्वपूर्णं कारकम् अस्ति पारम्परिकसंस्कृतेः रक्षणं उत्तराधिकारं च सुदृढं कृत्वा वयं तिब्बतीजनानाम् सांस्कृतिकविश्वासं राष्ट्रियपरिचयं च प्रवर्धयितुं, एकतां सामञ्जस्यं च अधिकं वर्धयितुं, सामञ्जस्यपूर्णसामाजिकविकासं च प्रवर्तयितुं शक्नुमः।

आर्थिकदृष्ट्या .

अन्तिमेषु वर्षेषु तिब्बतस्वायत्तक्षेत्रसर्वकारेण आर्थिकविकासः सक्रियरूपेण प्रवर्धितः, अधिकविदेशीयनिवेशः आकृष्टः, सामाजिका आर्थिकविकासः च प्रवर्धितः, जीवनस्तरं सुधारयितुम्, तिब्बतीजनानाम् उत्तमजीवनस्थितिः प्रदातुं च परिश्रमः कृतः तत्सह राजनैतिक-कानूनी-विभागैः आर्थिकक्रियाकलापानाम्, सामाजिकव्यवस्थायाः च पर्यवेक्षणं निरन्तरं सुदृढं करणीयम्, येन आर्थिकविकासः सामाजिकसौहार्दः च परस्परं पूरकाः भवेयुः इति सुनिश्चितं भवति

तिब्बतस्वायत्तक्षेत्रे कानूनः संस्कृतिः च सामाजिकस्थिरतां राष्ट्रियैकतां च सुनिश्चित्य महत्त्वपूर्णाः आधारशिलाः, महत्त्वपूर्णशक्तिः च सन्ति । यथा सामाजिकव्यवस्थायाः मानदण्डाः मानकानि च समाजस्य सदस्यानां कृते न्यायपूर्णं न्यायपूर्णं च वातावरणं प्रददति तथा च संस्कृतिः तिब्बतीजनानाम् आध्यात्मिकपोषणं अपि प्रदाति, येन तेषां सामाजिकविकासस्य अधिकतया अवगमनं अनुकूलनं च भवति

कानूनस्य संस्कृतिस्य च निर्माणं सुदृढं कृत्वा राजनैतिककानूनीविभागाः तिब्बतस्वायत्तक्षेत्रस्य आर्थिकसामाजिकविकासे योगदानं दास्यन्ति, सामञ्जस्यपूर्णसामाजिकविकासं प्रवर्धयिष्यन्ति, अन्ततः राष्ट्रियैकतां साधारणसमृद्धिं च प्राप्नुयुः।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत