한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य वेषः, गाउन्स् च शैल्याः, वर्णाः, सामग्रीः च इति दृष्ट्या भिन्नविकल्पैः परिपूर्णाः सन्ति, ते न केवलं विवाहस्य महत्त्वपूर्णः भागः, अपितु व्यक्तिगतशैलीं, अद्वितीयं आकर्षणं च प्रतिबिम्बयितुं महत्त्वपूर्णः कारकः अपि अस्ति एषः सरलः अलङ्कारः नास्ति, अपितु भावानाम् समावेशं कृत्वा प्रेमस्य पोषणं भविष्यस्य अपेक्षां च व्यक्तं कर्तुं वस्त्रस्य उपयोगं करोति ।
"विवाहः" इति शब्दे एव गहनः अर्थः अस्ति । विवाहवेषाः, वेषाः च दर्पणवत् भवन्ति, विवाहमञ्चे वरवधूयोः आकर्षणं स्वभावं च दर्शयन्ति, तेषां प्रेमकथायाः अपि साक्षिणः भवन्ति
एतेषां वस्त्राणां पृष्ठतः डिजाइन-अवधारणाः प्रायः नवीन-उपार्जनाः भवन्ति येषु ऐतिहासिक-संस्कृतेः, कलात्मकशैल्याः, आधुनिक-प्रौद्योगिक्याः च एकीकरणं भवति । यथा, केचन डिजाइनरः पारम्परिकविवाहवेषशैल्याः आधुनिकतत्त्वैः सह संयोजयित्वा अद्वितीयरूपं शैल्यां च निर्मास्यन्ति ।
अन्तिमेषु वर्षेषु नूतन ऊर्जाप्रौद्योगिक्याः तीव्रविकासेन पर्यावरणसंरक्षणविषये जनानां ध्यानं वर्धमानं वर्तते, पर्यावरणसौहृदसामग्रीणां माङ्गल्यमपि अधिकाधिकं जातम् विवाहवेषस्य, वेषस्य च परिकल्पने अधिकाधिकाः डिजाइनरः पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं पुनःप्रयुक्ततन्तुः, अपघटनीयसामग्री इत्यादीनां पर्यावरणसौहृदसामग्रीणां उपयोगं कर्तुं आरभन्ते एतेन जनानां पर्यावरणजागरूकतायाः, हरितजीवनस्य च अनुसरणं अपि प्रतिबिम्बितम् अस्ति ।
आधुनिकविवाहानाम् एकीकरणं न केवलं रूपे परिवर्तनं भवति, अपितु भावनात्मक-अवधारणा-स्तरस्य अपि नूतना व्याख्या अस्ति, एतत् न केवलं पारम्परिक-विवाह-वेषस्य नवीनता, अपितु आधुनिक-जनानाम् प्रेम-दृष्टिकोणस्य जीवन-वृत्तेः च अभिव्यक्तिः अस्ति |.
[विवाहवेषः, वासः च] ** - प्रेमसाक्षी स्वप्न प्रतीक
पारम्परिकसांस्कृतिकदृष्ट्या विवाहवेषः, वासः च वधूस्य सौन्दर्यं शुद्धतां च प्रतिनिधियति, प्रेमस्य माधुर्यं सौन्दर्यं च मूर्तरूपं ददाति वेषः वरवधूयोः विवाहस्य औपचारिकयात्रायाः प्रतिनिधित्वं करोति, यत् दम्पत्योः सम्मानं उत्तरदायित्वं च प्रतिबिम्बयति ।
समाजस्य विकासेन अवधारणासु परिवर्तनेन च आधुनिकविवाहस्य अवधारणा निरन्तरं अद्यतनं भवति विवाहस्य वेषः, वेषः च केवलं सरलसज्जा न भवति, अपितु प्रेमस्य स्वप्नानां च अभिव्यक्तिः अभवत् विवाहस्य वेषः, गाउन्स् च शैल्याः, वर्णाः, सामग्रीः च इति दृष्ट्या भिन्नविकल्पैः परिपूर्णाः सन्ति, ते न केवलं विवाहस्य महत्त्वपूर्णः भागः, अपितु व्यक्तिगतशैलीं, अद्वितीयं आकर्षणं च प्रतिबिम्बयितुं महत्त्वपूर्णः कारकः अपि अस्ति
आधुनिकविवाहाः केवलं सरलरूपाः परम्पराश्च न भवन्ति ते भावानाम्, विचाराणां च अभिव्यक्तिं प्रति अधिकं ध्यानं ददति।