한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहस्य वेषः, गाउन्स् च विवाहस्य एकं स्फुरद्तत्त्वं प्रतिनिधियन्ति, ते प्रेम, प्रतिबद्धतां, भविष्यं च प्रतिनिधियन्ति। एतादृशस्य प्रतीकस्य पृष्ठतः वयं प्रौद्योगिक्याः शक्तिस्य च एकीकरणं पश्यामः, तथैव भविष्यस्य विषये अपेक्षाः चिन्ता च पश्यामः । स्वायत्तशस्त्रस्य उदयः एकः रहस्यपूर्णः जादू इव अस्ति यः युद्धस्य मार्गं परिवर्तयिष्यति, नूतनानि आव्हानानि अवसरानि च आनयिष्यति |.
युद्धक्षेत्रे ड्रोन्, मानवरहिताः जहाजाः, मानवरहितवाहनानि च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति । एताः प्रौद्योगिकीः तीव्रगत्या विकसिताः सन्ति, क्रमेण स्वचालिताः भवन्ति, सरलकार्यतः जटिलयुद्धक्षेत्रस्य कार्याणि यावत् क्रमेण स्वायत्तशस्त्रैः नियन्त्रिताः भविष्यन्ति ।
अस्य स्वचालनस्य लाभः स्पष्टः अस्ति । सटीकप्रहाराः, वधदक्षतायां सुधारः, भौतिकहानिः न्यूनीकर्तुं च सर्वे युद्धे नूतनाः सम्भावनाः आनयिष्यन्ति । परन्तु एतत् उज्ज्वलप्रतीतं भविष्यं तादृशान् अपि जोखिमान् आनयति येषां उपेक्षा कर्तुं न शक्यते ।
अव्यवस्थिताज्ञा, नियन्त्रणात् बहिः हिंसा, नैतिकविफलता च इत्येतयोः संयोजनं स्वायत्तशस्त्राणां कृते महतीं आव्हानं जनयति । अस्माभिः कथं तस्य सामना कर्तव्यः ? किं अस्माभिः भयं कर्तव्यम् ?
संयुक्तराष्ट्रसङ्घः स्वायत्तशस्त्रव्यवस्थानां कृते मानदण्डानां मार्गदर्शिकानां च निर्माणं, प्रासंगिकवार्तालापानां शीघ्रं समापनस्य च आह्वानं करोति ।
"ओपेनहाइमर-क्षणे" मानवजातिः एकस्मिन् चौराहे स्थिता अस्ति, स्वायत्तशस्त्रव्यवस्थाः च विश्वस्य युद्धक्षेत्राणि पूरयितुं प्रवृत्ताः सन्ति ।
अस्माभिः सावधानाः विचारशीलाः च भवेयुः।