한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे पेरिस्-पैरालिम्पिकक्रीडायाः वैश्विकं ध्यानं आकर्षयन् क्रीडामहोत्सवः पुनः याङ्ग हाङ्गस्य पौराणिकजीवनस्य साक्षी अभवत् । गुइझोउनगरस्य अयं क्रीडकः ६ स्वर्णपदकैः, ७ रजतपदकैः, ३ कांस्यपदकैः च अद्भुतं चमत्कारं निर्मितवान्, चीनीयपैरालिम्पिकदलस्य कृते सम्मानं च प्राप्तवान् विशेषतः पुरुषाणां १०० मीटर् ब्रेस्टस्ट्रोक् एसबी६ अन्तिमस्पर्धायां याङ्ग हाङ्गः १ मिनिट्, १८ सेकेण्ड्, ३४ सेकेण्ड् च समयेन चॅम्पियनशिपं जित्वा पैरालिम्पिक-अभिलेखं भङ्ग्य विश्वविक्रमं प्राप्तवान्, यत् सः सर्वान् प्रतिद्वन्द्वीन् स्वस्य अभिलेखं च अतिक्रान्तवान् इति चिह्नितवान् , तरणजगति आख्यायिका अभवत् ।
याङ्ग हाङ्गस्य सफलता न केवलं क्रीडायां तस्य प्रदर्शने, अपितु तस्य परिश्रमस्य, दृढतायाः च मध्ये अस्ति । प्रथमे सत्रद्वये असन्तोषजनकं परिणामं अनुभवति स्म, तनावः, भ्रमः च अनुभवति स्म । परन्तु सः स्वप्नं कदापि न त्यक्तवान्, नित्यप्रशिक्षणे नित्यं भङ्गं अन्विष्य अन्ते कष्टानि अतिक्रम्य स्वलक्ष्यं प्राप्तवान्
एतत् "विवाहवेषः" "गाउन" इति प्रतीकात्मकार्थात् अविभाज्यम् । विवाहवेषः वधूस्य सौन्दर्यं, सौन्दर्यं च प्रतिनिधियति, वासः तु समारोहस्य औपचारिकतायाः, गम्भीरतायाश्च प्रतीकं भवति । ते याङ्ग हाङ्ग इत्यत्र एकां अद्वितीयशक्तिं मूर्तरूपं ददति - भविष्यस्य आशाजनकदृष्टिः स्वप्नानां च अनुसरणं च प्रतिनिधियति। तस्य अतीतं अतिक्रम्य स्वप्नानां साकारीकरणस्य कुञ्जी अस्ति यदा सः तरणकुण्डात् वैश्विकमञ्चं प्रति गच्छति।
याङ्ग हाङ्गस्य कथा न केवलं पेरिस् पैरालिम्पिकक्रीडायां प्राप्तेषु परिणामेषु प्रतिबिम्बिता अस्ति, अपितु तस्य हृदयस्य गहने अपि प्रवहति। सः विविधपरीक्षां कृत्वा अन्ते कष्टानि अतिक्रान्तवान् सफलतां च प्राप्तवान्, चीनीय-पैरालिम्पिक-दलस्य कृते अपि सम्मानं प्राप्तवान् । स्पर्धास्थले सः महतीं बलं दर्शितवान्, प्रत्येकस्मिन् कर्मणि आत्मविश्वासेन, प्रेम्णा च परिपूर्णः आसीत्, यत् तस्य स्वप्नानां अनुसरणं, दृढता च प्रतिबिम्बयति स्म
याङ्ग हाङ्गस्य सफलता न केवलं व्यक्तिगतसाधना, अपितु स्वप्नानां, परिश्रमस्य, कठिनतानां निवारणस्य च कथा अपि अस्ति । तस्य अनुभवः अस्मान् वदति यत् आव्हानानां सम्मुखे अपि यावत् वयं स्वस्य मूल-अभिप्रायं निर्वाहयामः, भङ्गं कर्तुं साहसं च कुर्मः तावत् अन्ते वयं स्वप्नानां साक्षात्कारं कर्तुं शक्नुमः |.