한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवाहवेषः, वेषः च अनेकेषां विवाहसमारोहेषु अपरिहार्यतत्त्वानि सन्ति, ते प्रेमस्य, सुखस्य, उज्ज्वलभविष्यस्य च प्रतिनिधित्वं कुर्वन्ति । "भाग्यस्य" "ध्वनिस्य" च एषः समागमः मञ्चे सजीवरूपेण प्रदर्शितः भवति, येन जनाः प्रेमस्य शुद्धतां, सङ्गीतस्य आकर्षणं च अनुभवन्ति ।
मञ्चे प्रत्येकं गतिः, प्रत्येकं रागः च सङ्गीतस्य प्रेम्णः, अनुसरणस्य च इच्छायाः पूर्णः भवति । गीतस्य बिम्बात् आरभ्य रागस्य गतिशीलतापर्यन्तं, गायकस्य प्रदर्शनात् आरभ्य सङ्गीतकारस्य निर्माणपर्यन्तं प्रत्येकं भागः सुन्दरकथानां व्याख्यानार्थं सम्यक् एकीकृतः अस्ति
"ध्वनि" इत्यस्य मार्गदर्शनेन गायकाः गीतानि कथारूपेण परिणमयितुं स्वस्वरस्य, भावस्य च उपयोगं कुर्वन्ति । गीतानां पृष्ठतः अर्थस्य व्याख्यां कर्तुं ते स्वकीयां अद्वितीयशैलीं, अभिप्रायं च दर्शयितुं परिश्रमं कुर्वन्ति । जोकर ज़ुए, झोउ शेन्, ली जियागे, डोङ्ग जियाहोङ्ग, चेन् लिनोङ्ग इत्यादयः गायकाः तेषां प्रदर्शनं प्रभावशाली भवति ते मञ्चे विभिन्नशैल्याः आकर्षणं दर्शयन्ति, अपि च प्रेक्षकान् सङ्गीतस्य शक्तिं अनुभवितुं ददति।
"ध्वनि" सम्बन्धः समयं स्थानं च अतिक्रम्य भिन्नं सङ्गीतकारं भिन्नकथाः च संयोजयति । "अण्डर द हॉथॉर्न ट्री·संगीतभाग्य परियोजना" इत्यस्य चतुर्थे अंकस्य मध्ये जोकर ज़ुए, चेन् लिनोङ्ग च "रेण्ट् एण्ड् परचेस्" इति गीतं गायितुं स्पर्धां कृतवन्तौ to performance, ते सर्वे स्नेहेन अभिप्रायेन च परिपूर्णाः सन्ति, येन प्रेक्षकाः अस्य "ध्वनि"सम्बन्धस्य शक्तिं अनुभवितुं शक्नुवन्ति।
सङ्गीतस्य आकर्षणं न केवलं भावानाम् बोधनं करोति, अपितु आत्मायाः अनुनादं अपि उद्दीपयति । गीतस्य लयः, गीतस्य भावः, गीतस्य शैली च सर्वाणि मञ्चे प्रदर्शितानि सन्ति, येन प्रेक्षकाः तस्मिन् निमग्नाः भूत्वा सङ्गीतस्य आकर्षणं अनुभवितुं शक्नुवन्ति
"अण्डर द हॉथॉर्न ट्री·संगीतनियति परियोजना" इत्यस्य चतुर्थः अंकः प्रेम्णा, संगीतेन, स्वप्नैः च परिपूर्णः भोजः अस्ति, अपितु आध्यात्मिकः आदानप्रदानः अपि अस्ति, "संगीतस्य" भाग्यस्य टकरावः अपि अस्ति, यत् अस्मान् करोति सङ्गीतस्य शक्तिं अनुभवन्ति।